________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता
161
wwwwwwww
यज्ञं देवेभ्यो दिशति सप्त ते अग्ने समिधस्स॒प्त जिह्वाः ॥१५॥ इत्याह सप्तसप्त वै सप्तधाग्नेः प्रियास्तुनुवस्ता एवाव॑ रुन्धे पुनर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहो
त यजमानमेवोर्जा चय्या चौभतत्यं । एव । यज्ञम् । देवेभ्यः । अन्विति । दिशति । सप्त । ते । अग्ने । समिध इति संइधः । सप्त । जिह्वाः ॥ १५ ॥ इति । आह । सप्तस॒प्तेत सप्त-सप्त । वै । सप्तधति सप्त-धा। अनेः। प्रियाः । तनुवः । ताः । एव । अवेति । रुन्धे । पुनः । ऊर्जा । सह । रय्या । इति । अभितः । पुरोडाशम् । आहुती इत्या-हुती । जुहोति । यज॑मानम् । एव । ऊर्जा । च । रय्या।
वर्तस्व '* 'सह रय्या नि वर्तस्व '* इति मन्त्राभ्याममितः पुरोडाशमाहुती जुहोति . पुरस्तादुपरिष्टाच्च । 'अभितःपरितः' इति द्वितीया । यजमानमेवेत्यादि । 'सावेकाचः' इत्येकत्रोदात्तत्वम् । 'उदात्तयणः' इतीतरत्र ॥
*सं. १-५-३०-10.
For Private And Personal