SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 282 तैत्तिरीयसहिता का.१. प्र.६. रायस्पोष सहस्रिणं वेदो ददातु वाजिनम् ॥ १४॥ आ प्यायतां ध्रुवा घृतेन यज्ञय॑जं प्रति देवययः । सूर्याया ऊधोदित्या पोषम्। सहनिर्णम्। वेदः। ददातु। वाजिनम् ॥१४॥ इन्द्रस्याहमिन्द्रवन्तस्सोमस्याहं देवय॒ज्यया चतुश्चत्वारि शञ्च ॥ ४ ॥ 'एति । प्यायताम् । ध्रुवा । घृतेन । यज्ञयजमिति यज्ञं-यज्ञम् । प्रतीति । देवयय इति देवयत्-भ्यः । सूर्यायाः । ऊधः । अदित्याः । वाजिनमन्नवन्तं रायस्पोषं क्षेत्रपश्वादेर्धनस्य पुष्टिमस्मभ्यं वेदो ददातु रायस्पोषं धनवृद्धिं वाजिनमन्नं च ददातु ।। इति षष्ठे चतुर्थोनुवाकः. 'ध्रुवामाप्यायमानामनुमन्यते---आ प्यायतामिति । इयं विराटिष्टुप् ॥ आप्यायतां वर्धतां सदा पूर्यतां घृतेन ध्रुवा । यज्ञंयज्ञं प्रति सर्वेषु यज्ञेषु । वीप्सायां प्रतेः कर्मप्रवचनीयत्वम् । देवयद्यः देवानात्मन इच्छद्यः । 'न छन्दस्यपुत्रस्य' इतीत्वाभावः । देवान्वा देवयद्यः तृप्तान् क्रीडयद्यः ऋत्विग्भ्यः । यथा तेभ्यः पर्याप्तं भवति तथा आप्यायताम् । द्वितीयपक्षे For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy