________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
282
तैत्तिरीयसहिता
का.१. प्र.६.
रायस्पोष सहस्रिणं वेदो ददातु वाजिनम् ॥ १४॥ आ प्यायतां ध्रुवा घृतेन यज्ञय॑जं
प्रति देवययः । सूर्याया ऊधोदित्या पोषम्। सहनिर्णम्। वेदः। ददातु। वाजिनम् ॥१४॥ इन्द्रस्याहमिन्द्रवन्तस्सोमस्याहं देवय॒ज्यया
चतुश्चत्वारि शञ्च ॥ ४ ॥ 'एति । प्यायताम् । ध्रुवा । घृतेन । यज्ञयजमिति यज्ञं-यज्ञम् । प्रतीति । देवयय इति देवयत्-भ्यः । सूर्यायाः । ऊधः । अदित्याः ।
वाजिनमन्नवन्तं रायस्पोषं क्षेत्रपश्वादेर्धनस्य पुष्टिमस्मभ्यं वेदो ददातु रायस्पोषं धनवृद्धिं वाजिनमन्नं च ददातु ।।
इति षष्ठे चतुर्थोनुवाकः.
'ध्रुवामाप्यायमानामनुमन्यते---आ प्यायतामिति । इयं विराटिष्टुप् ॥ आप्यायतां वर्धतां सदा पूर्यतां घृतेन ध्रुवा । यज्ञंयज्ञं प्रति सर्वेषु यज्ञेषु । वीप्सायां प्रतेः कर्मप्रवचनीयत्वम् । देवयद्यः देवानात्मन इच्छद्यः । 'न छन्दस्यपुत्रस्य' इतीत्वाभावः । देवान्वा देवयद्यः तृप्तान् क्रीडयद्यः ऋत्विग्भ्यः । यथा तेभ्यः पर्याप्तं भवति तथा आप्यायताम् । द्वितीयपक्षे
For Private And Personal