SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपेता 283 ~ उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्न् । प्र॒जाप॑तेर्विभानाम लोक स्तस्मित्वा दधामि सह यजमाउपस्थ इत्युप-स्थे । उरुधारेत्युरु-धारा । पृथिवी । यज्ञे । अस्मिन्न् । प्र॒जाप॑तेरित पूजापतेः । विभानिति वि-भान् । नाम । लोकः । तस्मिन्न् । त्वा । धामि । सह । यजमानेन । लसार्वधातुकानुदात्तत्वाभावश्चान्दसः । सैव ध्रुवा विशेष्यते-सूर्यायास्सूर्यवत्याः घोत्तिष्ठद्गोस्थानीयायाः उधः अधोगतापीनभाग*स्थानीया । 'सूर्याद्देवतायां चाप्' । अदित्या अदीनायाः पृथिव्या उत्तानायाः उत्सङ्गस्थाना; सर्वोपजीव्यत्वात् । देवमातुरेव वोपस्थ उत्सङ्गः, देवानामुपलालनस्थानत्वात् । किञ्च-उरुधारा महाधारा सन्ततप्रनवनी एथिवी विस्तीर्णा । यहा-उरुधारा पृथिवी महार्थसाधनष्टथिवीस्थानीया । तादृशी ध्रुवास्मिन् यज्ञे सर्वयज्ञार्थमाप्यायतामिति ॥ यजमानभागं प्राभाति-प्रजापतेरिति ॥ प्रजापतेर्लोको विभान् सूर्यादिभिर्यो विविधं भाति, सूर्यादिरहितं स्वतेजसा वा, .स पुनरयं लोकः । 'अयं वै प्रजापतेः' इत्यादि ब्राह्मणम् । तस्मिन् लोके त्वां दधामि स्थापयामि यजमानेन मया सह हे यजमानभाग ॥ *म-भार. म-उत्सङ्गस्थानीयायाः. सं. १-७-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy