________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता
283
~
उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्न् । प्र॒जाप॑तेर्विभानाम लोक
स्तस्मित्वा दधामि सह यजमाउपस्थ इत्युप-स्थे । उरुधारेत्युरु-धारा । पृथिवी । यज्ञे । अस्मिन्न् । प्र॒जाप॑तेरित पूजापतेः । विभानिति वि-भान् । नाम । लोकः । तस्मिन्न् । त्वा । धामि । सह । यजमानेन ।
लसार्वधातुकानुदात्तत्वाभावश्चान्दसः । सैव ध्रुवा विशेष्यते-सूर्यायास्सूर्यवत्याः घोत्तिष्ठद्गोस्थानीयायाः उधः अधोगतापीनभाग*स्थानीया । 'सूर्याद्देवतायां चाप्' । अदित्या अदीनायाः पृथिव्या उत्तानायाः उत्सङ्गस्थाना; सर्वोपजीव्यत्वात् । देवमातुरेव वोपस्थ उत्सङ्गः, देवानामुपलालनस्थानत्वात् । किञ्च-उरुधारा महाधारा सन्ततप्रनवनी एथिवी विस्तीर्णा । यहा-उरुधारा पृथिवी महार्थसाधनष्टथिवीस्थानीया । तादृशी ध्रुवास्मिन् यज्ञे सर्वयज्ञार्थमाप्यायतामिति ॥
यजमानभागं प्राभाति-प्रजापतेरिति ॥ प्रजापतेर्लोको विभान् सूर्यादिभिर्यो विविधं भाति, सूर्यादिरहितं स्वतेजसा वा, .स पुनरयं लोकः । 'अयं वै प्रजापतेः' इत्यादि ब्राह्मणम् । तस्मिन् लोके त्वां दधामि स्थापयामि यजमानेन मया सह हे यजमानभाग ॥
*म-भार.
म-उत्सङ्गस्थानीयायाः.
सं. १-७-५.
For Private And Personal