SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 284 तैत्तिरीयसंहिता का.१. प्र.६. . नेन ससि सन्मै भूयास्सर्वमसि सर्व मे भूयाः पूर्णमसि पूर्ण में भूया अक्षितमसि मा में क्षेष्ठाः प्राच्या दिशि देवा ऋत्विजौ मार्ज'सत् । असि । सत् । मे। भूयाः। सर्वम् । स । सर्वम् । मे । भूयाः । पूर्णम् । असि । पूर्णम् । मे । भूयाः । अक्षितम् । असि । मा। मे।क्षेष्ठाः। 'प्राच्याम् । दिशि । देवाः । ऋत्विजः । मार्जय पूर्णपात्र आनीयमाने यजमानं वाचयति--सदसीत्यादि ॥ सत् सत्ताविष्टं यावत्किञ्चित्तत्सर्वं त्वमसि । तस्मात्त्वं सत्ताविष्टं सर्व मे मम भूयाः भव, सर्वस्य सत्तासाधनं भूयाः, न किञ्चिदप्यसन्मे भूयात् । यद्वा-सत् शोभनमास; तस्माद्यावत्किञ्चिच्छोभनं नः तत्सर्वं मे भूयाः, सर्व सर्वात्मकमसि, त्वत्तोन्यन्न किञ्चिदस्ति ; तस्मात्सर्वमिष्टं मम त्वं भूयाः, पूर्ण पर्याप्तं सर्वसमृद्धिभिः आप्यायितमसि । ‘वा दान्तशान्त' इति निष्ठान्तो निपात्यते । तस्मात्त्वं मम पर्याप्तमभिमतं भूयाः । शोभनं च कृत्स्नं च पर्याप्तं च ममाभिमतं सम्पादयेति भावः । अक्षितमनुपक्षीणमसि; तस्मान्मद्विषये मा क्षेष्ठाः क्षयं मा गाः, मित्रमिव वर्तस्वेति ॥ ... 4-दिशो व्युत्सिञ्चति-प्राच्यामित्यादि ॥ अत्र ब्राह्मणम् । 'सर्वाणि वै भूतानि व्रतमुपयन्तमनूपयन्ति '* इति । ततः *सं. १-७.५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy