________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ४०]
भभास्करभाष्योपेता
157
स एतं कसीरः काद्रवेयो मन्त्रमपश्यत्ततो वै ते जीर्णास्तनूराघ्नत सर्पराज्ञिया ऋभिर्गार्हपत्यमा द
धाति पुनर्नवमेवैनमजरै कृत्वा धत्तेएतम् । कसीरः । कावेयः । मन्त्रम् । अपश्यत् । ततः । वै। ते । जीर्णाः । तनूः। अपेति । अघ्नत । सर्पराज्ञिया इति सर्प-राज्ञियाः। ऋग्भिरित्यृक्-भिः। गार्हपत्यमिति गार्ह-पत्यम्। एति । धाति । पुनर्नवमिति पुनः-नवम् । एव । एनम् । अजरम् । कृत्वा । एति । धत्ते । अथो
'स्त्रीभ्यो ढक् ' इति ढक् । ततस्सर्पा एतेनाग्निमादधतेति साम
.द्गम्यते । ततश्च जीर्णास्तनूरपहत्याभिनवा अलभन्तेत्यर्थः । सर्पराज्ञिया इत्यादि । गतम् । एथिवी सर्पराज्ञी । यथोक्तम्---' इयं वै सर्पतो राज्ञी'* इति । तस्या ऋग्भिः भूमिभूम्नेत्यादिभिः । 'अपोद्धृत्य धर्मशिर एतस्य सर्पराज्ञी रोप्य गार्हपत्यमेव सर्वाभिराददीत' इत्याचार्याः । राजनशीला राज्ञी । 'कनिन्यवृष' इति कनिन्प्रत्ययः, 'ऋन्नेभ्यः' इति डीप् । सर्पाणां राज्ञी स्वामिनी सर्पराज्ञी । 'समासस्य' इत्यन्तोदात्तत्वम् । 'उदात्तयणः' इत्येतद्बाधित्वा व्यत्ययेन 'उदात्तस्वरितयोर्यणः' इति विभक्तिस्वयते ।
*सं. ७-३-१.
For Private And Personal