SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 156 तैत्तिरीयसंहिता का. १. प्र. ५. स्ते ने आदित्या आज्य जुषाणा वियन्तु ॥ १२॥ भूमिभूम्ना द्यौरिणेत्याहाशिवैन मा धत्ते सर्पा वै जीर्यन्तोमन्यन्त आदित्याः। आज्यम्। जुषाणाः । वियन्तु ॥ १२॥ त्वा जिह्वास्स॒प्त सुकेतस्तेन॒स्त्रयो दश च ॥ ३ ॥ 'भूमिः । भूम्ना । द्यौः । वरिणा । इति । आह । आशिषेत्यां-शिषां । एव । एनम् । एति । पत्ते । सर्पाः । वै। जीर्यन्तः । अमन्यन्त । सः। पदप्रकृतिस्वरत्वम् । इदं तृतीयाधेयमनचाधेयमुपश्रयतीत्येके । पुनराधेयमित्यन्ये ॥ पञ्चमे तृतीयोनुवाकः. - 'अथ सर्पराइयादीनां मन्त्राणां ब्राह्मणम्-भूमिरित्यादि ॥ आशिषा अन्नाद्यं प्राप्तुमिच्छया ॥ सर्पा वा इत्यादि ॥ धिक् जरा प्राप्यतेऽस्माभिरिति सविषादां मतिमकुर्वत सर्पाः । अथ तेषु कसीरो नाम कश्चित्कद्रूपुत्रः स एतं भूमि नेत्यादिकं सर्पराश्याख्यं मन्त्रमपश्यत् । For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy