________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
158
तैत्तिरीयसंहिता
[का. १. प्र. ५.
थो पूतमेव पृथिवीमन्नाद्यं नोपानमत्सैतम् ॥१३॥ मन्त्रमपश्यत्ततो वै तामन्नाद्यमुपानमुद्यपिराज्ञिया ऋभिर्गार्हपत्यमादात्य॒न्नाद्यस्यावरुद्धया अौ अस्यामेवैनं प्रतिष्ठि
तमा धत्ते यत्त्वा क्रुद्धः परोवपेत्याइति । पूतम् । एव । पृथिवीम् । अन्नाद्यमित्यनअद्यम् । न । उपेति । अनमत् । सा । एतम् । ॥ १३ ॥ मन्त्रम् । अपश्यत् । ततः । वै । ताम्। अन्नाद्यमित्यन-अद्यम् । उपेति । अनमत् । यत् । सर्पराज्ञिया इति सर्प-राज्ञियाः । ऋग्भिरित्यृक्-भिः । गार्हपत्यमिति गार्ह-पत्यम् । आदातीत्या-दर्धाति । अन्नाद्यस्येत्यन-अद्यस्य । अवरुध्या इत्यव-रुध्यै । अथो इति । अस्याम् । एव । एनम् । प्रतिष्ठितमिति प्रति-स्थितम् । एति । धत्ते । यत् । त्वा । क्रुद्धः । परोवपेत परा-उव५ । इति । आह । अपेति । हृते । एव । पुनर्नवमित्यादि । गतम् । अथो अपिच पूतमेवाधत्ते । येनायमृद्धि
For Private And Personal