SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ४ . ] www.kobatirth.org भट्टभास्करभाष्योपेता 6 Acharya Shri Kailashsagarsuri Gyanmandir हाप॑हु॒त ए॒वास्मै॒ तत्पुन॒स्त्वोद्दपयाम॒सीत्या॑ह॒ समि॑न्ध॒ ए॒वैनं॒ यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वताभिरे॒व ॥ १४ ॥ ए॒न॒ सभ्भ॑रति॒ वि वा अ॒स्मै॒ । तत् । पुनः॑ः । त्वा॒ । उदिति॑ि । प॒यम॒सि॒ । इति॑ । आ॒ह॒ । समति॑ । इ॒न्धे॒ । ए॒व । ए॒न॒म् । यत् । ते॒ । म॒न्युप॑रो॒प्त॒स्येति॑ म॒न्यु – प॒रोप्त॒स्य॒ । इति॑ । आ॒ह॒ । दे॒वता॑भिः । ए॒व ॥ १४ ॥ ए॒न॒म् । समिति॑ । भ॒र॒ति॒ । वीति॑ । वै । ए॒तस्य॑ । य॒ज्ञः । 1 159 हेतुर्भवति*. " .....त्यादि हेतुश्च न भवति । ष्टथिवीमित्यादि । गतम् । 'अन्नाद्यायादधे' इति मन्त्रपदम् । अथो अपिच अस्यां ष्टथिव्यां प्रतिष्ठितमाधत्ते । — उपस्थे ते देवि " इति मन्त्रपदम् । यत्त्वेति । आत्मीयमुद्वासनात्मकं दुष्कृतमस्मा अग्नयेपह्नुते अपनय[पलप]ति सुकल्पने तत्' इति प्रच्छादयति । तद्दुष्कृतमपि त्वत्प्रसादात् सुकृतमेव भवतीति । पुनस्त्वेत्यादि । गतम् ॥ For Private And Personal वि वा एतस्येत्यादि ॥ ' मनो ज्योतिः '8 इत्येषा बृहस्पतिवती ऋक् ।' छन्दसीर:' इतिमतुपो वत्वम् । बृहस्पतिशब्दस्याद्युदा*म, घ कोशयोः 'हेतुर्भवति' इत्यत ऊर्ध्वं कतिपयाक्षरलेखपर्याप्तं स्थलमलेस्वं विधाय ततः 'त्यादि हेतुश्च ' इत्यादि लिखितम् [" हेतुर्भवति 'ज्यान्यां पुत्रमर्त्यायां स्वेष्वारुष्यमानेषु यदावाङ्गेन विधुरतां नीयात्. (आप. श्री. (५-२६-३ ) इत्यादिहेतुश्च न भवति " इति पाठं सम्भावयामः. सं.१-५-३. सं. १-५-३९. Sसं. १-५-३7.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy