________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
38
तैत्तिरीयसंहिता
का. १. प्र. ४.
न्त्वम्पाहीन्द्रियेणैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ १२ ॥ उपयामगृहीतासीन्द्राय त्वा बृहद्वते
वय॑स्वत उक्थायुवे यन इन्द्र बृहविशम् । त्वम् । पाहि । इन्द्रियेणं । एषः । ते । योनिः । विश्वेभ्यः । त्वा । देवेभ्यः ॥ १२ ॥
त्रिशद्द्विचत्वारि शत् ॥ ११ ॥ 'उपयामगृहीत इत्युपयाम-गृहीतः । आस । इन्द्राय । त्वा । बृहत इति बृहत्-वते । वयस्वते । उक्थायुव इत्युक्थ-युवै । यत् । ते । इन्द्र ।
अधिवदते-आग्रयणोसीत्यादि। एष ते योनिरित्यादिना सादयति ।।
इति चतुर्थे एकादशः. .
'स्थाल्योक्थ्यं गृह्णाति–उपयामगृहीतोसीति यजुरादिकया ‘इन्द्राय त्वा बृहद्वते' इति चतुष्पदयानुष्टुभा । ऋक्वादुपरिष्टादुपयामत्वे प्राप्ते अपवादत्वेन पुरस्तादुपयामत्वमानायते ॥ हे सोम उपयामगृहीतोसि, तस्मात्त्वामिन्द्राय वक्ष्यमाणगुणाय गृह्णामीति शेषः । बृहहते बृहता साम्ना पृष्ठाख्येन तद्वते । वयस्वते
For Private And Personal