SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४५) ३९.] भभास्करभाष्योपेता 107 NA ~ पन्धामन्वैतवा । अपदे पादा प्रसूर्याय । पन्थाम् । अन्वैतवा इत्यनु-एतवै। छ । अपदे । पार्दा । प्रतिधातव इति प्रति-धात गन्तुं उरुं विस्तीर्ण पन्थां पन्थानं मार्ग चकार करोति, साधुनि कर्मणि पुरुषं प्रवर्तयन् अभ्युदयेन योजयतीत्यर्थः । उ इत्यवधारणे, वरुण एव हि राजा इत्थं करोति । किञ्च- स एव अपदे अपदनीयस्थाने असाधुनि कर्मणि पादा पादान् प्रतिधातवे प्रतिधातुं अकः करोति पुरुषं प्रवर्तयतीत्यर्थः । कथमित्याह-उतापवक्ता अप्यवदिता यः परोक्षे परिवदति पिशुनो यश्च* हृदयाविधः प्रत्यक्षमेवाप्रियाणि वदन् हृदयादि विध्यति, वरुणेनैव हि प्रेरितस्तथातथा परुषो भवति, सोस्मान् साधुनि कर्मणि पदं कारयत्विति शेषः । अन्य आह-अपदे अनालम्बेन्तरिक्षे अन्वेतवै अनुक्रमेण गन्तुं सूर्यस्य पन्यां पन्थानमुरुं वरुणो राजा यस्माञ्चकार, तस्मात्सोस्माकमपि पादान् प्रतिधातुं विस्तीर्ण पन्थानं अकः करोतु अवभृथार्थमपि; यो नामापवक्ता पुरुषो हृदयाविधश्च सोस्माकमवभृथार्थ मार्ग करोतु गमनप्रतिबन्धं मा कार्षीदित्यर्थः । चकारेत्यस्य 'हि च ' इति निघातप्रतिषेधः । सूर्यशब्दाक्तर्मणस्सम्प्रदानत्वाच्चतुर्थी । पथ आत्वं व्यत्ययेन द्वितीयायामपि भवति । अनुपूर्वादेतेः 'तुमर्थे सेसेन्' इति तवैप्रत्ययः, ' तवै चान्तश्च युगपत्' इत्येतेस्तवैप्रत्ययान्तस्य युगपत्प्रकृतिस्वरत्वम् । 'सुपां सुलुक्' इति पादशब्दाद्वितीयाया आकारः । प्रतिपूर्वाद्दधातेस्तेनैव सूत्रेण तवेन्प्रत्ययः । 'तादौ च' इति गतेः *तं-अपिच. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy