________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
106
तैत्तिरीयसंहिता
का. १. प्र. ४.
मित मनसस्पत इमं नो देव देवेषु यज्ञ स्वाहा वाचि स्वाहा वाते धाः॥४८॥
उरु५ हि राजा वरुणश्चकार सूर्याय गातुम् । इत । मनसः । पते । इमम् । नः। देव । देवेषु । यज्ञम् । स्वाहा । वाचि । स्वाहा । वाते । धाः॥४८॥ कृणोतु तान॒ष्टाचत्वारि ५शञ्च (॥४४॥॥३८॥ 'उरुम् । हि । राजा । वरुणः । चकार ।
षु धाः धेहि स्थापय । एवं हि सरस्वत्याह । तदनन्तरं वाचि वाग्देवतायां शाब्दे ब्रह्मणि धाः स्थापय । ततः पश्चादिमं यज्ञं वाते सर्वक्रियाधारे धाः स्थापय, यस्मादयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । ' वाताहा अध्वर्युर्यज्ञं प्रयुके'* इत्यादि ब्राह्मणम् , 'वासिष्ठो ह सात्यहव्यः' इत्यादि च ॥
इति चतुर्थे अष्टत्रिंशोनुवाकः,
-
'अवभृथार्थमन्तरेण चात्वालोत्करावुपनिष्क्रामति-उरुं हि राजेति त्रिष्टुभा ॥ वरुणो हि राजा सूर्यायान्वेतवै सूर्यमन्वेतुमनुक्रमेण *बा, ३.३.९,
सं. ६.६.२.
For Private And Personal