________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४४) ३८.]
भभास्करभाष्योपेता
105
योनि गच्छ स्वाहेष ते यज्ञो यज्ञपते सहसूक्तवाकस्सुवीरस्स्वाहा दे
वा गातुविदो गातुं वित्वा गातुतिमिति यज्ञ-पतिम् । गच्छ । स्वाम् । योनिम्। गच्छ । स्वहाँ । एषः । ते । यज्ञः । यज्ञपत इति यज्ञ-पते । सहसूक्तवाक इति सहसूक्तवाकः । सुवीर इति सु-वीरः । स्वाहा । देवाः। गातुविद् इति गातु-विदः । गातुम् । वित्वा ।
र्युर्यज्ञं प्रयुङ्के'* इति । तां गच्छ । स्वाहा स्वाहुतमिदमाज्यमनयेस्त्विति ॥ __अथ द्वितीयम्-हे यज्ञपते यजमान एष यज्ञस्सहसूक्तवाकः सूक्तवाकसहितः विविधस्तोत्रकः सुवीरः शोभनैर्वी रैः पुत्रपौत्रादिभिर्युक्तः तद्धेतुतां प्रतिपाद्यमानः ते तव स्वाहुतमिदमाज्यमनयेस्तु, इत्थमिदं तव भूयादिति ॥
अथ तृतीयम्-देवा गातुविद इति ॥ व्याख्यातं। ‘वाजस्य मा प्रसवेन' इत्यत्र । देवा गातुविदः गतिज्ञाः गातुं मार्ग वित्त्वा लब्धा आगमनकाले यत्र स्थितास्ते यूयं गातुमित तमेव मार्ग समाप्ते कर्मणि गमनाय भजत । किञ्च-हे मनसस्पते सर्वभूतानामन्तरात्मतया मनसोपि पते देव इममस्माकं यज्ञं देवेष्वनचादि.
*बा. ३-३-९.
+सं. १-१-१३12.
14
For Private And Personal