SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४४) ३८.] भभास्करभाष्योपेता 105 योनि गच्छ स्वाहेष ते यज्ञो यज्ञपते सहसूक्तवाकस्सुवीरस्स्वाहा दे वा गातुविदो गातुं वित्वा गातुतिमिति यज्ञ-पतिम् । गच्छ । स्वाम् । योनिम्। गच्छ । स्वहाँ । एषः । ते । यज्ञः । यज्ञपत इति यज्ञ-पते । सहसूक्तवाक इति सहसूक्तवाकः । सुवीर इति सु-वीरः । स्वाहा । देवाः। गातुविद् इति गातु-विदः । गातुम् । वित्वा । र्युर्यज्ञं प्रयुङ्के'* इति । तां गच्छ । स्वाहा स्वाहुतमिदमाज्यमनयेस्त्विति ॥ __अथ द्वितीयम्-हे यज्ञपते यजमान एष यज्ञस्सहसूक्तवाकः सूक्तवाकसहितः विविधस्तोत्रकः सुवीरः शोभनैर्वी रैः पुत्रपौत्रादिभिर्युक्तः तद्धेतुतां प्रतिपाद्यमानः ते तव स्वाहुतमिदमाज्यमनयेस्तु, इत्थमिदं तव भूयादिति ॥ अथ तृतीयम्-देवा गातुविद इति ॥ व्याख्यातं। ‘वाजस्य मा प्रसवेन' इत्यत्र । देवा गातुविदः गतिज्ञाः गातुं मार्ग वित्त्वा लब्धा आगमनकाले यत्र स्थितास्ते यूयं गातुमित तमेव मार्ग समाप्ते कर्मणि गमनाय भजत । किञ्च-हे मनसस्पते सर्वभूतानामन्तरात्मतया मनसोपि पते देव इममस्माकं यज्ञं देवेष्वनचादि. *बा. ३-३-९. +सं. १-१-१३12. 14 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy