________________
Shri Mahavir Jain Aradhana Kendra
340
www.kobatirth.org
तैत्तिरीयसंहिता
"
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र. ६.
ज॑ते॒ धिय॒स्ताः । रो॒ नृषा॑ता॒ शव॑सश्चकान आ गोम॑ति व्र॒जे भ॑जा॒ त्वं न॑ः । इ॒न्द्रि॒याणि॑ शतक्रतो या ते
नृ-सा॒ । शव॑सः । च॒कानः । एति॑ । गोम॒तीत गो-म॒ति॒ । व्र॒जे । भज॒ । त्वम् । न॒ः । इ॒न्द्रि॒याणि॑ । शतक्रतो इर्ति शत - कुतो । या । ते॒ । जने॑षु ।
"
ऋत
,
नसोरल्लोपः' इति न प्रवर्तते । अथेन्द्रः प्रत्यक्षमुच्यते-— शूरः वीरः । नृषाता नृभिर्मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः । पूर्ववदाकारः, 'जनसनखनां सञ्ालोः' इत्यात्वं पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं सुषामादित्वात्पत्वम् । यद्वा — नरो मनुष्याः सनि तारस्तम्भकारः दातारो वा यस्य नृपाता । छान्दसमात्वं, श्छन्दति' इति कबभावः । शत्रसो बलस्य नेतारो यस्य दातारो यजमाना [] यजना ]धी नबलत्वात् । यद्वा - शवसो बलस्य नृभ्यो दाता | छान्दसमात्वम् पूर्वपदप्रकृतिस्वरत्वं च । चकानस्तृप्तिशीलः । चक तृप्तौ भौवादिकः उदातेत्, ताच्छीलिकश्वानशू ' बहुलं छन्दसि' इति शपो लुक् । ईदृशस्त्वं नोस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते । यद्वा — व्रजे गोष्ठे भूयिष्ठगोभिर्युक्ते आभज आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । द्वयचोतस्तिङः ' इति संहितायां दीर्घत्वम् ॥
2
For Private And Personal
(
36
इत्य
3 इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत्' स्य पुरोनुवाक्या — इन्द्रियाणीति गायत्री ॥ हे इन्द्र शतक्रतो या
*सं. २-२-७.