SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २२.] भभास्करभाष्योपेता -59 है सि महेन्द्राय॑ त्वैष ते योनिमहेन्द्राय॑ त्वा ॥ २२ ॥ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इत्रु इन्द्राय । त्वा । एषः । ते । योनिः । महेन्द्रायेति महा-इन्द्राय । त्वा ॥ २२ ॥ महानृवत्थ्षडिशतिः ॥ २१ ॥ 'कदा । चन । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे । उपोपेत्युप-उप । इत् । नु । ग्रहण सादने पूर्ववदेव ॥ इति चतुर्थे एकविंशः. - 'तृतीयसवने आदित्यं गृह्णाति-कदा चन स्तरीरसीति पथ्यया पञ्चपदया । यथोक्तं-' पथ्या पञ्चभिरष्टाक्षरैः' इति । इयं तु शङ्कुमतीनामपथ्या, यथोक्तं-'एकस्मिन् पञ्चके छन्दश्शनुमती'* इति । पथ्या बृहती वा जागततृतीयपादत्वात् । हे इन्द्र न कदाचिदपि त्वं स्तरीरसि धनानां छादकोसि । ' अवितृस्तृतन्त्रिम्य ई:' इतीप्रत्ययः । किमनाच्छादनमात्रमेव ? नेत्याह-सश्चसि दा *पिं. ३-५५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy