________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता
-59
है
सि महेन्द्राय॑ त्वैष ते योनिमहेन्द्राय॑ त्वा ॥ २२ ॥ कदा चन स्तरीरसि नेन्द्र सश्चसि
दाशुषे । उपोपेन्नु मघवन्भूय इत्रु इन्द्राय । त्वा । एषः । ते । योनिः । महेन्द्रायेति महा-इन्द्राय । त्वा ॥ २२ ॥
महानृवत्थ्षडिशतिः ॥ २१ ॥ 'कदा । चन । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे । उपोपेत्युप-उप । इत् । नु । ग्रहण सादने पूर्ववदेव ॥
इति चतुर्थे एकविंशः.
-
'तृतीयसवने आदित्यं गृह्णाति-कदा चन स्तरीरसीति पथ्यया पञ्चपदया । यथोक्तं-' पथ्या पञ्चभिरष्टाक्षरैः' इति । इयं तु शङ्कुमतीनामपथ्या, यथोक्तं-'एकस्मिन् पञ्चके छन्दश्शनुमती'* इति । पथ्या बृहती वा जागततृतीयपादत्वात् । हे इन्द्र न कदाचिदपि त्वं स्तरीरसि धनानां छादकोसि । ' अवितृस्तृतन्त्रिम्य ई:' इतीप्रत्ययः । किमनाच्छादनमात्रमेव ? नेत्याह-सश्चसि दा
*पिं. ३-५५.
For Private And Personal