SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 86 तैत्तिरीयसंहिता का. १. प्र. ४. असावि सोम इन्द्र ते शविष्ठ धृष्णुवा गहि । आ त्वा पृणक्तिन्द्रिय५ रजस्सूर्य न रश्मिभिः। उपयामगृहीतोसीन्द्रीय त्वा षोडशिन एष ते योनिरिन्द्रीय त्वा षोडशिनै॥४०॥ 'अावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो । एति । गहि । एति । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यम् । न । रश्मिभिरित रश्मि-भिः । उपयामगृहीत इत्युपयाम-गृहीतः। असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ ४० ॥ ___ असावि सप्तविशतिः (॥३९॥) ॥३३॥ 'तस्मिन्नेव तृतीयसवने गृह्णाति-असावीत्यनुष्टुभा ॥ हे इन्द्र शविष्ठ बलवत्तम । शवस्वच्छब्दादिष्टनि ‘विन्मतोलृक् ' इति मतुपो लुक् , 'टेः' इति टिलोपः । हे धृष्णो शत्रूणां धर्षयितः । 'सिगृधिधृषिक्षिपेः क्रुः' इति क्रुप्रत्ययः । आगहि आगच्छ अस्मद्यज्ञम् । गमेश्शपो लुक् । कस्मादेवमुच्यस इति चेत् ? त्वदर्थमयं सोमोऽसावि अभिषुतस्तस्मादागच्छेति । किञ्च-इन्द्रियं वीर्य सोमपानेन च प्रभूततां गतं त्वामाप्टणक्तु आपूरयतु । सूर्यमिव रज उदकं यथा रश्मिभिर्धारभूतैः सूर्यमापूरयति । ५-*ग्रहणसादने समाने ॥ इति चतुर्थे त्रयस्त्रिंशोनुवाकः, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy