SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपैता 327 क्षय॑णी वाचा मेन्द्रियेणा विशेत्याहैन्द्री वै वाग्वाचमेवेन्द्रीमात्मन्धते ॥ ३८॥ यो वै सप्तदशं प्र॒जाप॑तिं यज्ञमन्वा यत्तं वेद प्रति यज्ञेन॑ तिष्ठति न यज्ञम् । आत्मन्न् । धत्ते । "वाक् । असि । ऐन्द्री। सपत्नक्षयणीति सपत्न-क्षयणी। वाचा। मा। इन्द्रियेणं । एति । विश । इति । आह । ऐन्द्री । वै। वाक्। वाचम् । एव। ऐन्द्रीम्। आत्मन्न् । धत्ते ॥३८॥ तेनैव ब्रह्म राष्ट्रमेवास्य॑ य॒ज्ञस्य प्राजाप त्य५ षट्रिशच्च ॥ १० ॥ _ 'यः । वै । सप्तदशमिति सप्त-दशम् । प्रजापतिमिति प्रजा-पतिम् । यज्ञम् । अन्वायत्तमि वागसीति ॥ स्त्रुच्याघाराभिमन्त्रणम् । गतम् ॥ इति षष्ठे दशमोनुवाकः. 'यो वा इत्यादि ॥ सप्तदशाक्षरसमूहात्मा प्रजापतिः सप्तदशः। समूहे छान्दसो डः । परिमाणे वा 'तस्य पूरणे' इति डट् । *सं. १-६२12 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy