________________
Shri Mahavir Jain Aradhana Kendra
328
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीय संहिता
य॒ज्ञाद्भश॑शत॒ आ व॒येति॒ चतु॑रक्षर॒मस्तु श्रौष॒डिति॒ चर्तुरक्षर्ं यजेति॒ द्व्य॑क्षर्ं ये यजा॑मह॒ इति॒ पञ्चा॑क्षरं द्व्यक्ष॒रो व॑षट्ङ्कार ए॒ष वै सेतद॒शः प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑ते॒ य
[का. १. प्र. ६०
त्य॑नु॒ - आय॑तम् । वेद॑ । प्रतीति॑ । य॒ज्ञेन॑ । ति॑ष्ठ॒ति॒ । न । य॒ज्ञात् । श॒ते॒ । एति॑ । प्रा॒वय॒ । इति॑ । चतु॑र क्षर॒मिति॒ चतु॑ः - अक्षर॒म् । अस्तु॑ । श्रौष॑ट् । इर्त । चर्तुरक्षर॒मिति॒ चतु॑ः - अक्षर॒म् । यज॑ । इति॑ । द्व्य॑क्षरमित द्वि- अक्षरम् । ये । यजा॑महे । इर्त । पञ्चक्षर॒मिति॒ पञ्च॑ अ॒क्षर॒म् । ब्क्षर इति॑ द्वि- अक्षरः । व॒र्ष्ङ्कार इति वषट् - कारः । ए॒षः । वै । सप्त॒द॒श
I
अवयवधर्मेण समुदायो व्यपदिश्यते, सप्तदशसु प्रथमादीनामपि सप्तदशत्वात् । यज्ञमन्वायत्तमनुप्रविष्टम् ॥
For Private And Personal
आ श्रावयेत्यादि ॥ तुभ्यमिदं दीयत इति देवताविशेषमाभिमुख्येन आ श्रावयेति चतुरक्षरमध्वर्योः । अस्तु श्रौषट् एवमेतत्कर्तव्यमिति चतुरक्षरमनीधः । यज इमां देवतां यष्टुं याज्यां ब्रूहीति द्वयक्षरं अध्वरेव । ये यजामहे य एव वयं स्मः त एव यजामहे
* म य एवं.