________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
329
एवं वेद प्रति यज्ञेन तिष्ठति न यज्ञाशते यो वै यज्ञस्य प्रायणं प्रतिष्ठाम् ॥३९॥ उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सस्थां गच्छ
त्या श्रावयास्तु श्रौषड्यज ये यजाइति सप्त-दशः । प्र॒जाप॑तिरिति प्रजा-पतिः । यज्ञम् । अन्वायत्त इत्यनु-आयत्तः । यः। एवम् । वेद । प्रतीति । यज्ञेन । तिष्ठति । न । यज्ञात् । भ्रशते । यः । वै । य॒ज्ञस्य । प्राय॑णमिति प्रअय॑नम् । प्रतिष्ठामिति प्रति-स्थाम् ॥३९॥ उदयनमित्युत्-अय॑नम् । वेद । प्रतिष्ठितेनेति प्रतिस्थितेन । अरिष्टेन । यज्ञेनं । सरस्थामिति संस्थाम् । गच्छति । एति । श्रावय । अस्तु । श्रीषट् । यज । ये। यजामहे । वषट्कार इति वषट्
कस्त्वां यष्टुमर्हतीति यागसङ्कल्पाय पञ्चाक्षरं होतुः । वषट्रियते हविर्दीयतेनेनेति वषट्रारो वौषटुब्दो द्वयक्षरो होतुरेव । एष वा इत्यादि । गतम् ॥
यो वै यज्ञस्येत्यादि ॥ प्रायणं प्रारम्भः प्रवेशनम् । प्रतिष्ठा स्थितिः । उदयनं संस्था समाप्तिः । एतत्त्रयात्मकमाश्रावयादिकम् । *सं. १.६-११1.
42
For Private And Personal