________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
148
सिरीयसंहिता
[का. १. प्र. ५.
त्वा । उपस्थे ते देव्यदितेग्निमनादमन्त्राद्याया दधे । आयं गौः पृश्नि
रक्रमीदसनन्मातरं पुनः । पितरै च महित्वति महि-त्वा । उपस्थ इत्युप-स्थे । ते। देवि । अदिते । अग्निम् । अन्नादमित्यनअदम् । अन्नाद्यायेत्य॑न्न-अाय । एति । दधे । 'एति । अयम् । गौः । पृभिः । अक्रमीत् ।
आहवनीयो भूमित्वेन स्तूयते । भूना बहुत्वेन विपुलत्वेन त्वं भूमिरेवासि । द्यौरसि त्वं वरिणा उरुत्वेन । तादात्ताच्छब्धम् । अ[म]कारलोपश्चान्दसः । अन्तरिक्षमसि महित्वा माहात्म्येन । व्यञ्जनविपर्ययः । सर्वत्रोदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । महित्वशब्दात्तृतीयाया आकारो वा । अत्र तवोपस्थे उत्सङ्गे गार्हपत्यात्मनि अग्निमन्नादमन्नस्य हविषोत्तारं अन्नाधाय अन्नादनसामर्थ्यात्मिकायै ऋद्धयै आदधे स्थापयामि । पचाद्यचि अन्नादः । इतरत्र छान्दसो भावे यत् । 'लघावन्ते' इति मध्योदात्त उपस्थशब्दः । मरुधादित्वाहा ॥
"द्वितीया-आयमिति गायत्री ॥ इदानीमादित्यात्मना स्तूयतेअयमग्निः गौरादित्यात्मा गच्छतीति गौः गमनशीलः पृश्निः शुक्लवर्णः आदित्यानामे आदित्यनामै]व वा । आक्रमीत् अयमेवादित्यात्मना विश्वमाक्रामतीति । प्रकर्षणाविच्छेदेन गच्छन् सुवः शोभना रतिः । छान्दसौ लुङ्गुडौ । आक्रम्य च मातरं भूमिमसनत् भूमौ मातरि
For Private And Personal