________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
345
इन्द्रं वाणीरनूषत। गायन्ति त्वा गायत्रिणः॥४७॥ अर्चन्त्यर्कमर्किणः।
ब्रह्माणस्त्वा शतक्रतवुढः शमिव येणः। इन्द्रम् । वाणीः । अनूषत । गायन्ति । त्वा । गायत्रिणः ॥४७॥ अर्चन्ति । अर्कम् । अर्किणः। ब्रह्माणः । त्वा। शतक्रतविति शत-क्रतो। उदिति ।
बृहत् बृहता साम्ना, अनूषतेति वक्ष्यते । ‘सुपां सुलुक् ' इति तृतीयाया लुक् । तथा अर्किणः अर्कवन्तः होतारः । ऋच स्तुतौ, घञ् , 'चजोः कु घिण्यतोः' इति कुत्वम् । अर्केभिरकैः ऋग्भिः इन्द्रमेवानूषत अस्तुवन् । छान्दस ऐसभावः । तथा वाणीः वाण्यः ऋग्यजुस्सामलक्षणाः । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । पारिशेप्यादध्व!णां वाण्यश्चेन्द्रमेव अनूषत नुवन्ति । णू स्तवने, तौदादिकः, छान्दसो लुङ्, व्यत्ययेनात्मनेपदं, कुटादित्वाद्गुणाभावः, अन्दस इडभावः । तथा स इन्द्रोस्मभ्यमन्नं ददात्विति ॥
तत्रैव याज्या-गायन्तीत्यनुष्टुप् ॥ हे शतक्रतो बहुकर्मन् शताश्वमेधिन्वा इन्द्र गायत्रिणः गायत्रेण साम्ना तद्वन्त उद्गातारः त्वां गायन्ति । तथा अर्किणः अर्कवन्तः ऋक्षु साधवः होतारः त्वामक स्तोतव्यं अर्चयन्ति स्तुवन्ति । यहा-अर्च पूजायाम, अर्चयन्त्यर्क पूजनीयं त्वामर्चयन्ति पूजयन्ति होतारः । तथा
44
For Private And Personal