SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 50 तैत्तिरीयसंहिता [का. १. प्र. ४. स्त्वा देवेभ्य॑ एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ १७ ॥ मरुत्वन्तं वृषभं वावृधानमकवारि न्दिव्य शासमिन्द्रम् । विश्वासाहगृहीतः। असि । विश्वभ्यः। त्वा । देवेभ्यः । एषः। ते । योनिः । विश्वभ्यः। त्वा । देवेभ्यः॥ १७ ॥ इन्द्रामी ओमासो विशतिर्वि शतिः॥ १५-१६ ॥ 'मरुत्वन्तम् । वृषभम् । वावृधानम् । अर्कवा एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ॥ 'वैश्वदेव्यो वै प्रजा असावादित्यश्शुक्रः '* इत्यादि ब्राह्मणम् ॥ इति चतुर्थे षोडशोनुवाकः. 'त्रयो मरुत्वतीया माध्यंदिने सवने गृह्यन्ते । ‘इन्द्रो मरुद्भिस्सांविद्येन + इत्यादि ब्राह्मणम् । ते चर्तुपात्रेण गृह्यन्ते । ' तस्य वृत्रं जनुष ऋतवोमुह्यन् + इत्यादि ब्राह्मणम् । 'वजं वा एतं यजमानो भ्रातृव्याय प्रहरति यन्मरुत्वतीयाः + इत्यादि च । तत्र प्रथमं गृह्णाति-मरुत्वन्तमिति त्रिष्टुभा चतुष्पद*सं.६-५-४. सं. ६.५-५. .......... . . For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy