________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
50
तैत्तिरीयसंहिता
[का. १. प्र. ४.
स्त्वा देवेभ्य॑ एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ १७ ॥ मरुत्वन्तं वृषभं वावृधानमकवारि
न्दिव्य शासमिन्द्रम् । विश्वासाहगृहीतः। असि । विश्वभ्यः। त्वा । देवेभ्यः । एषः। ते । योनिः । विश्वभ्यः। त्वा । देवेभ्यः॥ १७ ॥ इन्द्रामी ओमासो विशतिर्वि
शतिः॥ १५-१६ ॥ 'मरुत्वन्तम् । वृषभम् । वावृधानम् । अर्कवा
एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ॥ 'वैश्वदेव्यो वै प्रजा असावादित्यश्शुक्रः '* इत्यादि ब्राह्मणम् ॥
इति चतुर्थे षोडशोनुवाकः.
'त्रयो मरुत्वतीया माध्यंदिने सवने गृह्यन्ते । ‘इन्द्रो मरुद्भिस्सांविद्येन + इत्यादि ब्राह्मणम् । ते चर्तुपात्रेण गृह्यन्ते । ' तस्य वृत्रं जनुष ऋतवोमुह्यन् + इत्यादि ब्राह्मणम् । 'वजं वा एतं यजमानो भ्रातृव्याय प्रहरति यन्मरुत्वतीयाः + इत्यादि च । तत्र प्रथमं गृह्णाति-मरुत्वन्तमिति त्रिष्टुभा चतुष्पद*सं.६-५-४.
सं. ६.५-५.
..........
.
.
For Private And Personal