________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भटभास्करभाष्योपेता
357 rrrrrrrrrr
निन्द्र ग्रावाणो अदितिस्स॒जोषाः। अनश्वासो ये पवयोरा इन्द्रेषिता
अभ्यवर्तन्त दस्यून ॥ ५१ ॥ अर्चान् । इन्द्र । ग्रावणः । अदितिः । सजोषा इति स-जोषाः । अनश्वासः । ये। पवयः । अरथाः । इन्द्रेषिता इतीन्द्र-इषिताः । अभ्यवर्तन्तेत्यभि-अवर्तन्त । दस्यून ॥ ५१ ॥
वृत्रहत्येनु गायत्रिोधवराणां परावतोस्यामष्टाचत्वारि शञ्च ॥ १२॥ ___सं त्वा सिञ्चामि ध्रुवोस्य॒ग्निर्मा बर्हिषोहमा प्यायतामर्गन्म या वै यो वै श्रद्धां प्रजापतिर्यज्ञान्ध्रुवौसीत्या॑ह यो वै सप्तदशमिन्द्र वो द्वादश॥१२॥
तैर्वा मेधैरानुकूल्यं भजमाना सस्याद्युत्पादयतस्तव कर्मार्कमर्चयति । यद्यदा एवमेते कुर्वन्ति, तदानीं दुष्टात्मानो दस्यवोपि त्वयैव हन्तव्या इति तत्प्रार्थयते-अनश्वासः अश्वरहिताः । 'आज्जसेरमुक्' अरथाः रथरहिताः अश्वरथमनपेक्षमाणाः । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । ये पवयस्तवायुधविशेषाः इन्द्रषितास्सर्वदेन्द्रेणैव प्रेषिताः अन्येन प्रेषितुमशक्याः; ते दस्यू
*म-मनवे.
For Private And Personal