SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 298 तैत्तिरीयसहिता का. 1. प्र. ६. यथा वै संमृतसोमा एवं वा ए॒ते संमृतय॒ज्ञा यद्दर्शपूर्णमासौ कस्य वाह देवा यज्ञमागच्छन्ति कस्य वा नबहूनां यज॑मानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाश्श्वो भूते 'या । वै। समृतसोमा इति समृत-सोमाः । एवम् । वै। एते । समृतयज्ञा इति समृत-यज्ञाः। यत् । दर्शपूर्णमासाविति दर्श-पूर्णमासौ । कस्य॑ । वा । अहे । दे॒वाः । यज्ञम् । आगच्छन्ती त्या-गच्छन्ति । कस्य । वा । न । बहूनाम् । यजमानानाम् । यः। वै । देवताः । पूर्वः । परिगृह्णातीति परि-गृह्णाति । सः । एनाः । श्वः । 'अतः परं दर्शपूर्णमासयोर्याजमानब्राह्मणं प्राजापत्यमेव काण्डम् । तत्राग्न्यन्वाधानं विधातुमाह-यथा वा इत्यादि ॥ यथा समृतानां सम्प्राप्तानां पूर्वपरिगृहीतानां सोमास्सोमयागाः, केचित्सवादयोपि भवन्ति । यथा 'पूर्वो वाचं पूर्वो देवताः पूर्वश्छन्दांसि वृते '* इति । एवमेते दर्शपूर्णमासयाजिनः समृतयज्ञाः सम्भूतयज्ञाः पूर्वपरिगृहीतानां देवानां भवन्ति । उभयत्रापि शाकपार्थिवत्वात्समासः । कारणमाह-कस्य वेत्यादि । यजमानानां बहुत्वे कस्य यज्ञं देवा देवादय आगच्छेयुः कस्य न? न हि *सं. ७-५-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy