________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु:५]
भट्टभास्करभाष्योपेता
299
-
यजत एतद्वै देवानामायतनं याहवनीयोन्तराग्नी पशूनां गार्हपत्यो मनुष्याणामन्वाहार्यपर्चनः पितृणामग्निं गृह्णाति स्व एवायतने देवताः
परि ॥२१॥ गृह्णाति ताश्श्वो भूते भूते । यजते । एतत् । वै । देवानाम् । आयतनमित्या-यतनम् । यत् । आहवनीय इत्या-हवनीयः । अन्तरा । अग्नी इति । पशूनाम् । गार्हपत्य इति गार्ह-पत्यः । मनुष्याणाम् । अन्वाहार्यपचन इत्य॑न्वाहार्य-पर्चनः। पितृणाम् । अग्निम्। गृह्णाति । स्वे । एव । आयतन इत्या-यर्तने । देवाः । परीति ॥ २१॥ गृह्णाति । ताः । श्वः ।
प्रथमपरिगृहीताहते नियमकारणं किञ्चिदस्ति तदेवाह-यो वा इत्यादि । पश्वादीनां देवतात्वमस्त्येव ; तस्मात्पूर्वेधुरेव देवतापरिग्रहार्थमन्वाधानं कर्तव्यमिति । मन्त्रलिङ्गं च 'ताः पूर्वः परिगृह्णामि '* इति । अथ कुत्र का देवता परिगृह्यते इत्याह-- एतद्वा इत्यादि । आहवनीयगार्हपत्ययोर्मध्यं पशूनामायतनम् । 'अन्तरान्तरेण युक्ते' इति द्वितीया । गार्हपत्य इति । 'गृहपतिना संयुक्ते ज्यः' इति ञ्यः । अन्वाहार्य ओदनः पच्यतेस्मिन्निति
*ब्रा. ३-७-४,
For Private And Personal