SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ६.] भटभास्करभाष्योपेता 297 अग्नेर्विमा ५ अश्वी यज्ञो नृवत्सखा सदमिदंप्रमृष्यः । इौवा५ एषो असुर प्र॒जावान्दी| रयिः पृथुबुध सभावान् ॥ २० ॥ नृवत्-सखा । सदम् । इत् । अप्रमृष्य इत्यप्रमृष्यः । इडावानितीडा-वान् । एषः । असुर । प्रजावानिति प्रजा-वान् । दीर्घः । रयिः। पृथुबुन इति पृथु-बुनः। सभावानिति सभा-दान् ॥२०॥ द्विष्मस्सुवीर्य स आ पञ्चत्रिशञ्च ॥६॥ देवास्सखायो यस्य तादृशः । छान्दसम्मतुपो वत्वम् । सदमित्सदैवाप्रमृष्यः । अनभिभवनीयः । 'ऋदुपधाच्चाक्लपितेः' इति क्यप् , 'ययतोश्चातदर्थे ' इत्युत्तरपदान्तोदात्तत्वम् । इडावानन्नवान् । — दीर्घादटि समानपादे' इति नकारस्य संहितायां रुत्वम् । प्रजावान् दीर्घः सन्ततिमान् अविछिन्नः पृथुबुध्नः विस्तीर्णमूलः रयिः साक्षाद्धनं च सभावान् गृहवान् एष ईदृशो यज्ञः पुनःपुनराभवतु आगच्छतु कालेकाले असुर असुमान् प्राणवान् । मत्वर्थीयो रः, सुलुक् ॥ ... इति षष्ठे षष्ठोनुवाकः. BR For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy