SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपंता 229 स्वाहां धर्मो देवा५ अप्यतु॥४६॥ वैश्वानरो न ऊत्याऽऽप्र यातु पराति । एतत् । दधामि । स्वाहा । "धर्मः । देवान्। अपीत । एतु ॥ ४६॥ अाढ़ ओषधय उपचिन्वन्ति पञ्च चत्वारिशच्च ॥ १० ॥ 'वैश्वानरः । नः । ऊत्या । आ । प्रेति । यातु । यच्छिन्नमेतत्सन्दधामि सन्ततमविच्छिन्नमनयाहुत्या करोमि, स्वाहुतं चेदमस्तु ॥ 14अन्यं कपालं तेषु विसृजति-धर्म इति ॥ धर्मो यज्ञः कपालं वा देवानप्येतु अनुप्रविशतु अन्वितगुणो भवतु ॥ इति पञ्चमे दशमोनुवाकः. अथ प्राजापत्यकाण्डमध्ये याज्याकाण्डं वैश्वदेवम् । तत्र 'वैश्वानरं द्वादशकपालं निर्व पेहारुणं चरुं दधिक्रावण्णे चरुमभिशस्यमानः' * इति त्रिहविष्को यो वैश्वानरो द्वादशकपालः तस्य पुरोनुवाक्या-वैश्वानरो न इति गायत्री ॥ प्रायेण पञ्चमषष्ठयो *सं. २-२-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy