________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपंता
229
स्वाहां धर्मो देवा५ अप्यतु॥४६॥
वैश्वानरो न ऊत्याऽऽप्र यातु पराति । एतत् । दधामि । स्वाहा । "धर्मः । देवान्। अपीत । एतु ॥ ४६॥ अाढ़ ओषधय उपचिन्वन्ति पञ्च
चत्वारिशच्च ॥ १० ॥ 'वैश्वानरः । नः । ऊत्या । आ । प्रेति । यातु ।
यच्छिन्नमेतत्सन्दधामि सन्ततमविच्छिन्नमनयाहुत्या करोमि, स्वाहुतं चेदमस्तु ॥
14अन्यं कपालं तेषु विसृजति-धर्म इति ॥ धर्मो यज्ञः कपालं वा देवानप्येतु अनुप्रविशतु अन्वितगुणो भवतु ॥
इति पञ्चमे दशमोनुवाकः.
अथ प्राजापत्यकाण्डमध्ये याज्याकाण्डं वैश्वदेवम् । तत्र 'वैश्वानरं द्वादशकपालं निर्व पेहारुणं चरुं दधिक्रावण्णे चरुमभिशस्यमानः' * इति त्रिहविष्को यो वैश्वानरो द्वादशकपालः तस्य पुरोनुवाक्या-वैश्वानरो न इति गायत्री ॥ प्रायेण पञ्चमषष्ठयो
*सं. २-२-५.
For Private And Personal