SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता का. १. प्र.४ त्रिशत्त्रयश्च गणिनो सृजन्तो दिव! रुद्राः पृथिवीञ्च सचन्ते । एकादशासौ अप्सुषदस्तुत५ सोमजुषन्तार सव॑नाय विश्व । उपया मगृहीतोस्याग्रयोसि स्वग्रियणो 'त्रिशत् । त्रयः । च । गणिनः । सृजन्तः । दिवम् । रुद्राः । पृथिवीम् । च । सचन्ते । एकादशासः । अप्सुषद इत्य॑प्सु-सदः । सुतम् । सोमम् । जुषन्ताम् । सर्वनाय । विश्व । उपयामहीत इत्युपयाम-गृहीतः । असि । आग्रयणः । नस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलन्द्रियां कुर्वित्यर्थः ॥ __ "एवमनुद्रुत्य 'एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः' इति सादयति । 'वैश्वदेवो ह्येष देवतया '* इति ब्राह्मणम् । ' आत्मा वा एष यज्ञस्य यदाग्रयणः '* इत्यादि च ॥ इति चतुर्थे दशमोनुवाकः. - 1आग्रयणमेव भ्रातृव्यवतो गृह्णाति–त्रिंशदिति चतुष्पदया त्रिष्टुभा ॥ 'रुग्णवत्यर्चा भ्रातृव्यवतः '* इति ब्राह्मणम् । त्रिंश *सं. ६-४-११. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy