________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीयसंहिता
का. १. प्र.४
त्रिशत्त्रयश्च गणिनो सृजन्तो दिव! रुद्राः पृथिवीञ्च सचन्ते । एकादशासौ अप्सुषदस्तुत५ सोमजुषन्तार सव॑नाय विश्व । उपया
मगृहीतोस्याग्रयोसि स्वग्रियणो 'त्रिशत् । त्रयः । च । गणिनः । सृजन्तः । दिवम् । रुद्राः । पृथिवीम् । च । सचन्ते । एकादशासः । अप्सुषद इत्य॑प्सु-सदः । सुतम् । सोमम् । जुषन्ताम् । सर्वनाय । विश्व । उपयामहीत इत्युपयाम-गृहीतः । असि । आग्रयणः । नस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलन्द्रियां कुर्वित्यर्थः ॥ __ "एवमनुद्रुत्य 'एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः' इति सादयति । 'वैश्वदेवो ह्येष देवतया '* इति ब्राह्मणम् । ' आत्मा वा एष यज्ञस्य यदाग्रयणः '* इत्यादि च ॥
इति चतुर्थे दशमोनुवाकः.
-
1आग्रयणमेव भ्रातृव्यवतो गृह्णाति–त्रिंशदिति चतुष्पदया त्रिष्टुभा ॥ 'रुग्णवत्यर्चा भ्रातृव्यवतः '* इति ब्राह्मणम् । त्रिंश
*सं. ६-४-११.
For Private And Personal