SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १०.] भट्टभास्करभाष्योपेता 325 vom न्थ्समावत्येनान् यज्ञस्याशीगच्छेदिति तेढुमे॒ता व्याहृतीः पुरोनुवाक्याया अर्धर्च एका दध्याद्याज्यायै पुरस्तादेको यााया अर्धर्च एकां तथैनान्थ्समावती य॒ज्ञस्याशीर्गच्छति यथा वै पर्जन्य॒स्सुवृष्टं वर्षत्येवं यज्ञो यज॑मानाय वर्षति वती । एनान् । यज्ञस्य॑ । आशीरित्या-शीः । गच्छेत् । इति । तेषाम् । एताः । व्याहृतीरित वि-आह॒तीः । पुरोनुवाक्या॑या इति पुरः-अनुवाक्यायाः । अर्धर्च इत्यर्ध-ऋचे । एकाम् । ध्यात्। यायायै । पुरस्तात् । एकाम् । यायायाः। अर्धर्च इत्यर्ध-ऋचे । एकाम् । ता । एनान् । समावती । यज्ञस्य॑ । आशीरित्या-शीः । गच्छति । या। वै। पर्जन्यः। सुवि॒ष्टमित सु-वृष्टम् । वर्षति । समादावतुप* । ऋचोर्धमर्धर्चः । 'अर्धं नपुंसकम् ' इति समासः, 'ऋक्पूरब्धूः' इत्यादिना अप्रत्ययस्समासान्तः । इज्यतेनयेति याज्या । 'यज याच' इति कुत्वाभावः । यथेति । *समशब्दात छन्दसि आवतुबिति कश्चित्प्रत्ययः कल्पनीय इति भावः, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy