________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपेता
325
vom
न्थ्समावत्येनान् यज्ञस्याशीगच्छेदिति तेढुमे॒ता व्याहृतीः पुरोनुवाक्याया अर्धर्च एका दध्याद्याज्यायै पुरस्तादेको यााया अर्धर्च एकां तथैनान्थ्समावती य॒ज्ञस्याशीर्गच्छति यथा वै पर्जन्य॒स्सुवृष्टं
वर्षत्येवं यज्ञो यज॑मानाय वर्षति वती । एनान् । यज्ञस्य॑ । आशीरित्या-शीः । गच्छेत् । इति । तेषाम् । एताः । व्याहृतीरित वि-आह॒तीः । पुरोनुवाक्या॑या इति पुरः-अनुवाक्यायाः । अर्धर्च इत्यर्ध-ऋचे । एकाम् । ध्यात्। यायायै । पुरस्तात् । एकाम् । यायायाः। अर्धर्च इत्यर्ध-ऋचे । एकाम् । ता । एनान् । समावती । यज्ञस्य॑ । आशीरित्या-शीः । गच्छति । या। वै। पर्जन्यः। सुवि॒ष्टमित सु-वृष्टम् । वर्षति ।
समादावतुप* । ऋचोर्धमर्धर्चः । 'अर्धं नपुंसकम् ' इति समासः, 'ऋक्पूरब्धूः' इत्यादिना अप्रत्ययस्समासान्तः । इज्यतेनयेति याज्या । 'यज याच' इति कुत्वाभावः । यथेति ।
*समशब्दात छन्दसि आवतुबिति कश्चित्प्रत्ययः कल्पनीय इति भावः,
For Private And Personal