SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 324 तैत्तिरीयसंहिता [का. १. प्र. ६. miwwwww ता ब्राह्मणस्साशीर्केण यज्ञेन यजते यं कामयत यज॑मानं भ्रात॒व्यमस्य यज्ञस्याशीगच्छेदिति तस्यैता व्याहतीः पुरोनुवाक्यायां दध्याद्भातृव्यदेवत्या वै पुरोनुवाक्या भ्रातृव्यमेवास्य॑ य॒ज्ञस्य॑ ॥३६॥ आशी गच्छति यान्कामयत यजमानासाशीर्केणेति स-आशीर्केण । यज्ञने । यजते । 'यम् । कामयैत । यज॑मानम् । भ्रातृव्यम् । अस्य। यज्ञस्य॑ । आशीरित्या-शीः । गच्छेत् । इति । तस्य । एताः । व्याहृतीरित वि-आहृतीः। पुरोनुवाक्यायामिति पुरः-अनुवाक्यायाम् । ध्यात्। भ्रातृव्यदेवत्येति भ्रातृव्य-देवत्या । वै। पुरोनुवाक्योत पुरः-अनुवाक्या । भ्रातृव्यम् । एव । अस्य । यज्ञस्य॑ ॥ ३६ ॥ आशीरित्या-शीः । गच्छति । यान् । कामयत । यजमानान् । समा- 'यं कामयतेत्यादि ॥ पुरस्तादवदानकालेनूच्यत इति पुरोनुवाक्या । गतमन्यत् ॥ यानित्यादि ॥ समावती समा सर्वेषां तुल्या न कदाचिदपि भ्रातृव्यस्य । यहा—समा अविषमा सदा यजमानगामिनी । *सं. १-६-१०६०. " For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy