SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १०. ] aas www.kobatirth.org भास्करभाष्योपैता रा॒ष्ट्रम् ॥ ३५॥ य॒ज्ञस्य॒ाशीग॑च्छति॒ यद्द्चा दिश॑ य॒ज्ञस्या॒शीग॑च्छ॒त्यर्थं ब्राह्मणनाशीर्केण य॒ज्ञेन॑ यजते Acharya Shri Kailashsagarsuri Gyanmandir सामिधे॒नीर॑नु॒व॒क्ष्यन्ने॒ता व्याहृतीः पु॒रस्ता॑द्दध्या॒द्रयै॒व प्र॑ति॒पदं कुरुते॒ -- *सं. २-५-७, For Private And Personal 323 1 य॒ज्ञस्य॑ । आ॒शरित्य॑ - शीः । ग॒च्छ॒ति॒ । यत् । ऋ॒चा । विश॑म् । य॒ज्ञस्य॑ । आ॒शीरित्या॑ शीः । ग॒च्छ॒ति॒ । अर्थ । ब्र॒ह्म॒णः । अनाशीर्केण । य॒ज्ञेन॑ । य॒ज॑ते॒ । सामि॒धे॒नीरिति॑ सां - इधे॒नीः । अनुव॒क्ष्यन्नित्य॑नु॒व॒क्ष्यन् । ए॒ताः । व्याह॑ति॒रिति॑ विआहु॑तीः। पु॒रस्ता॑त् । द॒ध्या॒त् । ब्रह्म॑ । ए॒व । म॒ति॒ पद॒मति॑ प्रति-पद॑म् । कुरुते । तथा॑ । ब्र॒ह्म॒णः । 1 । www तत्र कदाचिदाशीरिति ऋक्सामयोरेव ग्रहणम् । नास्त्याशीरस्येति बहुव्रीहौ कप् । अयस्मयादित्वेन पदत्वाद्रुत्वम्, भत्वाद्विसर्जनीयाभाव:, ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । सामिघेनीरित्यादि । समिधामाधानमन्त्रास्सामिधेन्यः ' प्र वो वाजाः '* इत्याद्याः I ' समिधामाधाने प्येण्यणू', 'हलस्तद्धितस्य ' इति यलोपः । प्रतिपदं प्रारम्भं कुरुते । प्रथमतः पद्यत इति प्रतिपत् । सम्पदादित्वात्किपू ॥
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy