SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता 349. यानाम् । अपां नपातमश्विना हर्यन्तमस्मिन्नर इन्द्रियं धत्तमोजः । वि ने इन्द्र मृधौ जहि नीचा यअश्विना । हयन्तम् । अस्मिन्न् । नरः । इन्द्रियम् । धत्तम् । ओजः । “वीति । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । अधस्पदमि सङ्गतदीप्तिम् । ‘मो राजि समः क्वौ' । अध्वराणां यज्ञानां प्रथम प्रधानम् । अंहोमुचमंहसो मोक्तारं इन्द्रम्, स्थानाद्गम्यते । वृषभं वर्षितारं कामानां दातारम् । यज्ञियानां यज्ञार्हाणां मध्ये सम्रानं सम्यग्राजन्तं, यज्ञियानां वा सम्बन्धिनं स्वामित्वेन, यज्ञियानां वा वृषभम् । 'यज्ञार्वग्भ्याम्' इति घः । अपां नपातमपां चतुर्थमिन्द्रं अस्मान्मध्यमः ततो मेघः तत आप इति । न पातयति न च्यावयतीति नपात् । 'नाभ्राण्णपात्' इति निपात्यते । हयन्तं वर्धमानं अविच्छिन्नैश्वर्यं सर्वगम् । हय गतौ । हे नरः मनुष्या ऋत्विजः ईदृशमिन्द्रं प्रगच्छत प्रकर्षण बन्धुत्वेन भजत, यथायं यजमानः अंहसो मुञ्चतीति । यहा—प्रेत्यस्याख्यातापेक्षायां धत्तमिति वक्ष्यमाणत्वाच्च धत्तेति सामर्थ्याद्योग्यं लभ्यते । इदानीमश्विनावुच्येते हे अश्विनौ युवामपि अस्मिन् यजमाने इन्द्रियं चक्षुरादिदाय ओजः बलं च प्रधत्तं प्रकर्षेण स्थापयतम् । अत्रापि विशेषा*काङ्कायां प्रेति प्रकृतं सम्बध्यते, अंहसश्च मुक्तोस्त्विति ॥ 12 इन्द्राय वैमृधाय पुरोडाशमेकादशकपालं निर्वपेद्यस्मृधोभि प्रवे *तं-विशेषणा. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy