________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
348
तैत्तिरीयसंहिता
[का. १. प्र. ६.
दिन्द्रमहः । अहसो यत्र पीपरद्या नो नावेव यान्तमुभये हवन्ते । प्र सम्राज प्रथमर्मध्वराणाम्
॥४८॥ अहोमुचे वृषभं यज्ञिपार्यांत् । इन्द्रम् । अहः । अहसः । यत्र । पीपरत् । यथा । नः। नावा । इव । यान्तम् । उभये। हवन्ते । "प्रोत । सम्राजमिति सं-राजम् । प्रथमम् । अध्वराणाम् ॥४८॥ अहोमुचमित्यहःमुचम् । वृषाम् । यज्ञियानाम्। अपाम् । नपातम् ।
लुङ, ‘चङ्यन्यतरस्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वायत्राह्नि अस्मानिन्द्रोहसः पारयति उत्तारयति तत्पार्यमहारति निर्वचनं क्रियते । आ तत इन्द्रं स्तवै, यावदंहोविमोचनमित्यर्थः । अथ पारतरणं विशेष्यते—यथा अंहस उत्तारितानस्मानुभये उभयकुलप्रभवा अपि हवन्ते आह्वयन्ति आत्मरक्षार्थ मां रक्ष मां रक्षेति । यथेति निपातो यद्वृत्तप्रतिरूपकः । यथा गणकाराः'मात्रायां वेळायां यथा पुरा हो अहो अथो मनो' इति । तेनाख्यातं निहन्यते । यथा नदीमध्ये नावा यान्तमुभयतस्स्थिता आह्वयन्ति भो मामुत्तारय मामुत्तारयेति, तथांहस उत्तारिणी धिषणा बुद्धिर्मी विवेष व्याप्ता भवतु, अतो जजानाहमिति । तस्मात्तादृशधिषणं मामिन्द्रोंहसो मुञ्चत्विति ॥
"तत्रैव याज्या विकल्प्यते-प्र सम्राजमिति त्रिष्टुप् ॥ सम्रानं
For Private And Personal