SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भभास्करभाष्योपेता अनु. २३.] 7 वामभाजस्स्याम । उपयामगृही 'तोसि देवाय त्वा सवित्रे ॥ २४ ॥ वाम-भाजः । स्याम । 'उपयामगृहीत इत्युपयाम-गृहीतः । असि । देवाय । त्वा । सवित्रे ॥२४॥ वामं चतुर्विशतिः ।। २३ ॥ शस्य निवासस्य यद्वामं तद्भानस्स्याम हे देवा धनधान्यपशुपुत्रपौत्रादिसमृद्धिमहाभाग्यवन्तस्स्यामेत्यर्थः । इदमः परस्य तृतीयैकवचनस्य 'सुपां सुलुक् ' इति याजादेशः, 'उडिदम् ' इत्यादिनोदात्तत्वम् । धियेति तु 'सावेकाचः ' इति विभक्तेरुदात्तत्वम् । वामं भजन्तीति वामभाजः । भविप्रत्ययः । क्षयमपेक्षमाणस्यापि गमकत्वात्समासः, यथा देवदत्तस्य गुरुकुलमिति । देवभूरेरिति तृतीयपादावसानम् ॥ . "इमामनुद्रुत्य उपयामगृहीतोसि देवाय त्वा सवित्र इति गृह्णाति । 'एष वै गायत्रो देवानाम् '* इत्यादि ब्राह्मणम् ; 'विश्वे देवास्तृतीय सवनं नोदयच्छन् '* इत्यादि च ॥ इति चतुर्थे त्रयोविंशः. *सं. ६-५-७. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy