________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भभास्करभाष्योपेता
अनु. २३.]
7 वामभाजस्स्याम । उपयामगृही
'तोसि देवाय त्वा सवित्रे ॥ २४ ॥ वाम-भाजः । स्याम । 'उपयामगृहीत इत्युपयाम-गृहीतः । असि । देवाय । त्वा । सवित्रे ॥२४॥
वामं चतुर्विशतिः ।। २३ ॥
शस्य निवासस्य यद्वामं तद्भानस्स्याम हे देवा धनधान्यपशुपुत्रपौत्रादिसमृद्धिमहाभाग्यवन्तस्स्यामेत्यर्थः । इदमः परस्य तृतीयैकवचनस्य 'सुपां सुलुक् ' इति याजादेशः, 'उडिदम् ' इत्यादिनोदात्तत्वम् । धियेति तु 'सावेकाचः ' इति विभक्तेरुदात्तत्वम् । वामं भजन्तीति वामभाजः । भविप्रत्ययः । क्षयमपेक्षमाणस्यापि गमकत्वात्समासः, यथा देवदत्तस्य गुरुकुलमिति ।
देवभूरेरिति तृतीयपादावसानम् ॥ . "इमामनुद्रुत्य उपयामगृहीतोसि देवाय त्वा सवित्र इति गृह्णाति । 'एष वै गायत्रो देवानाम् '* इत्यादि ब्राह्मणम् ; 'विश्वे देवास्तृतीय सवनं नोदयच्छन् '* इत्यादि च ॥
इति चतुर्थे त्रयोविंशः.
*सं. ६-५-७.
For Private And Personal