SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५. भट्टभास्करभाष्योपेता 163 स एतान् होमाञ्जुहुयाद्यामेवादित्या ऋद्धिमा वन्तामेवौति ॥ १६ ॥ उपप्रयन्तो अध्वरं मन्त्र वोचेमाअग्निम् । आदधीतेत्या-दर्धात । सः । एतान् । होमान् । जुहुयात् । याम् । एव । आदित्याः। ऋद्धिम् । आर्भुवन्न् । ताम् । एव । ऋधोति ॥ १६ ॥ सैतं देवताभिरेव जिह्वा एतान्पञ्च विशतिश्च ॥ ४ ॥ 'उपप्रयन्त इत्युप-प्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मे इति । यामित्यादि । अयमुनोतिः ऋद्वौ च वर्तते, यथा ऋभुवन्तीति । ऋद्धिकर्मिकायां च प्राप्तौ ऋद्धिमार्चुवन्निति । तत्र पोषं पुष्णातीतिवत्प्राप्तिमात्रप्रवृत्तिद्धितीयो द्रष्टव्यः ॥ पञ्चमे चतुर्थः ॥ ॥ अनयुपस्थानकाण्डं अनचार्षम् ॥ 'आहवनीयमुपतिष्ठते-उपप्रयन्त इति षडिः । षडिरुत्तराभिरुपतिष्ठते '* इत्यादि ब्राह्मणम् । प्रथमा गायत्री ॥ उपप्र *सं. १-५-98. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy