SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १८.] भट्टभास्करभाष्योपेता शार्या ते अर्पिबस्सुतस्य । तव प्रणीती तव शूर शर्मना विवासन्ति कवयस्सुयज्ञाः । उपयामगृहीतोसीन्द्राय त्वा मरुत्वंत एष ते यो निरिन्द्राय त्वा मुरुत्वते ॥ १९ ॥ शार्याते।अर्पिबः।सुतस्योतव। प्रणीतीति प्र-नीती। तव । शूर । शर्मन् । एति । विवासन्ति । कवयः। सुयज्ञा इति सु-यज्ञाः । उपयामगृहीत इत्युपयाम-गृहीतः । अलि । इन्द्राय । त्वा । मरुत्वते। 'एषः। ते । योनिः। इन्द्राय। त्वा । मुरुत्वंत।। १९॥ न्त्रिते समानाधिकरणे' इति पूर्वपदस्याविद्यमानवत्त्वनिषेधान्निहन्यते । इहास्मिन्कर्मणि सोमं पाहि पिब । पूर्ववच्छपो लुक् । शर्यातिर्नाम राजा, तस्येदं शार्यातम् । यथा शर्गा तेर्या गे सुतस्य सोमस्यापिबः । पूर्ववत्सन्प्रदानत्वं षष्ठयाः षष्ठी च । कस्मात्पुनरेवमभ्यर्थ्यत इत्याह-हे शूर इन्द्र तब प्रणीती प्रणीत्या । 'सुपां सुलुक् ' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । तद्विषयेन प्रणयनेन* तवैव शर्मन् शर्मणि शरणभावे । निमित्तसप्तमी, भावे सुखे वा निमित्तै सप्तमी । त्वमेव शरणं मे यथा भवसि, तदर्थं सुयज्ञाः शोभनयज्ञाः कवयो मेधाविनस्त्वामेवाविवासन्ति परिचरन्ति । तस्मात्त्वामेव प्रार्थयामहे ॥ पूर्ववद्हणं सादनं च ॥ इति चतुर्थेष्टादशोनुवाकः. *क. घ-प्रणयेन, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy