________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
:52
तैत्तिरीयसंहिता
का. १. प्र. ४.
मरुत्वत एष ते योनिरिन्द्रीय त्वा मरुत्व ते ॥१८॥
इन्द्र मरुत्व इह पाहि सोमं या तः। असि । इन्द्राय । त्वा । मरुत्वते । एषः। ते । योनिः । इन्द्राय । त्वा । मरुत्वते ॥ १८ ॥
मरुत्वन्तः षड्विशतिः ॥ १७ ॥ 'इन्द्र । मरुत्वः । इह । पाहि । सोम॑म् । यथा । मनिनक्कनिब्वनिपश्च' इति विच्प्रत्ययः । ईदृशं मरुत्वन्तं इन्द्र हुवेम आह्वयाम । इहास्मिन्कर्मणि । ह्वयतेराशिषि लिङ्, 'लिङयाशिष्यङ्' यासुडादि, 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सलोपः । 'किदाशिषि ' इति कित्त्वाहचिस्वप्यादिना संप्रसारणम् । किमर्थमाह्वयामः ? अवसे रक्षणाय । अवतेरसुन् । नूतनायाभिनवाय अद्यप्रभृति विशिष्टं रक्षणं कर्तुम् । ' नवस्य नूआदेशः नप्तनपखाश्च प्रत्ययाः' इति तनप्प्रत्ययः ॥
इमामनुद्रुत्य उपयामगृहीतोसीन्द्राय त्वा मरुत्वत इति गृह्णाति ॥ "एष ते योनिरिन्द्राय त्वा मरुत्वत इति सादयति ॥
इति चतुर्थे सप्तदशोनुवाकः.
'द्वितीयं मरुत्वतीयं गृह्णाति-इन्द्र. मरुत्व इति चतुष्पदया त्रिष्टुभा । हे इन्द्र मरुत्वः । 'मतुवसोः ' इति रुत्वम् । 'नाम
For Private And Personal