________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनु. (४६) ४०. ]
I
वर्च॑सा । वसु॒र्वसु॑पति॒र् हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ । त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र पय॑स्वान् । अ । एति॑ । अ॒ग॒म॒म् । तम् । मा॒ । समिति॑ । सृज॒ । वर्चसा । 'वसुः । वसुंपति॒रिति॒ वसु॑ प॒ति॒ः । हिक॑म् । असि॑ । अ॒ग्ने॒ । पि॒भाव॑सु॒रति॑ वि॒भा – व॒सुः । स्याम॑ । ते॒ । सुम॒ताविति॑ सुम॒तौ । अपि॑ । त्वाम् । अ॒ग्ने॒ ।
-
भास्करभाष्योपेता
*सं. २-२-४.
Acharya Shri Kailashsagarsuri Gyanmandir
"अम्रये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान् स्याम् * ' इत्यस्य पुरोनुवाक्या वसुर्वसुपतिरिति गायत्री ॥ हे अ वसुर्वासयिता सर्वस्य लोकस्य वसुपतिः धनानां स्वामी चात एव वासयिता ईदृशस्त्वमसि । किञ्च - विभावसुस्तेजोधनश्च त्वमसि दातासि / धनानामित्यर्थः । हिकं यस्मादेवं तस्मात्ते तव सुमतौ कल्याण्यामनुग्रहबुद्धौ वयं स्याम भूयास्म । अपिशब्दासुमन्त स्याम । 'मन्तिन्व्याख्यान ' इत्युत्तरपदान्तोदात्तत्वम् । यहा -- क्तिचि कृदुत्तरपदप्रकृतिस्वरत्वम् । किन्येव वा ' तादौच निति' इत्येतद्बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । उत्तरपदे ' मन्त्रे वृष' इति क्तिन उदात्तत्वम् ॥
वा
'तत्रैव याज्या - त्वामन इति त्रिष्टुप् ॥ हे अग्ने अध्वरेषु राजन् चरुपुरोडाशादिभिर्दीप्यमान त्वां वसूनां सर्वेषां सम्बन्धिनं
For Private And Personal
121
+ग- पतिरसि. 16