SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनु. (४६) ४०. ] I वर्च॑सा । वसु॒र्वसु॑पति॒र् हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ । त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र पय॑स्वान् । अ । एति॑ । अ॒ग॒म॒म् । तम् । मा॒ । समिति॑ । सृज॒ । वर्चसा । 'वसुः । वसुंपति॒रिति॒ वसु॑ प॒ति॒ः । हिक॑म् । असि॑ । अ॒ग्ने॒ । पि॒भाव॑सु॒रति॑ वि॒भा – व॒सुः । स्याम॑ । ते॒ । सुम॒ताविति॑ सुम॒तौ । अपि॑ । त्वाम् । अ॒ग्ने॒ । - भास्करभाष्योपेता *सं. २-२-४. Acharya Shri Kailashsagarsuri Gyanmandir "अम्रये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान् स्याम् * ' इत्यस्य पुरोनुवाक्या वसुर्वसुपतिरिति गायत्री ॥ हे अ वसुर्वासयिता सर्वस्य लोकस्य वसुपतिः धनानां स्वामी चात एव वासयिता ईदृशस्त्वमसि । किञ्च - विभावसुस्तेजोधनश्च त्वमसि दातासि / धनानामित्यर्थः । हिकं यस्मादेवं तस्मात्ते तव सुमतौ कल्याण्यामनुग्रहबुद्धौ वयं स्याम भूयास्म । अपिशब्दासुमन्त स्याम । 'मन्तिन्व्याख्यान ' इत्युत्तरपदान्तोदात्तत्वम् । यहा -- क्तिचि कृदुत्तरपदप्रकृतिस्वरत्वम् । किन्येव वा ' तादौच निति' इत्येतद्बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । उत्तरपदे ' मन्त्रे वृष' इति क्तिन उदात्तत्वम् ॥ वा 'तत्रैव याज्या - त्वामन इति त्रिष्टुप् ॥ हे अग्ने अध्वरेषु राजन् चरुपुरोडाशादिभिर्दीप्यमान त्वां वसूनां सर्वेषां सम्बन्धिनं For Private And Personal 121 +ग- पतिरसि. 16
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy