SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १०.] भभास्करभाष्योपेता 321 AAN कुरुते संवत्सरे पर्यागत एताभिरेवोपं सादब्रह्मणैवोभयतस्संवत्सरं परि गृह्णाति दर्शपूर्णमासौ चातु स्यान्यालभमान एताभिाहतीभिर्हवीच्या सादयेद्यज्ञमुख वै दर्शपूर्णमासौ चातुर्मास्यानि ब्रह्मैब्रह्म ॥ ३४ ॥ कुरुते । संवत्सर इति सं-वत्सरे। पर्यागत इति परि-आर्गते । एताभिः । एव । उपेति । सादयेत् । ब्रह्मणा । एव । उभयतः। संवत्सरमिति सं-वत्सरम् । परीति । गृह्णाति । 'दर्शपूर्णमासाविति दर्श-पूर्णमासौ । चातुर्मास्यानीति चातुः-मास्यानि । आलभमान इत्या-ल मानः । एताभिः । व्याहृतीभिरिति व्याहृतिभिः। वीषि । एति । सादयेत् । यज्ञमुखमिति यज्ञ-मुखम् । वै । दर्शपूर्णमासाविति दर्श-पूर्ण रुपसादयेत् । यज्ञमुखं वा अग्निहोत्रं, प्राधान्यात् । ब्रह्मैता इति, लोकत्रयात्मकत्वात् । पर्यागते पर्यावृत्ते । पूर्वपदप्रकृतिस्वरत्वम् । उभयतः, सार्वविभक्तिकस्तसिल ॥ दर्शपूर्णमासावित्यादि ॥ गतं* प्रथमप्रयोग इदम् ॥ *सं. १-६-१०. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy