________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
320
तैत्तिरीयसंहिता
का. १. प्र.६.]
भावयन् यन्मे अग्ने अस्य यज्ञस्यरिष्यादित्याह यज्ञस्यैव तत्स द्वेन यज॑मानस्सुवर्ग लोकमैति यज्ञस्य व्यूहेन भ्रातृव्यान्प भावयत्यग्निहोत्रमेताभाहृतीभिरुप सादयेद्यज्ञमुखं वा अग्निहोत्रं ब्रह्मैता व्याहृ
तयो यज्ञमुख एव ब्रह्म ॥ ३४ ॥ मिति सुवः-गम् । लोकम् । एति । यज्ञस्य । व्यृद्धेनेति वि-ऋढेन । धार्तृव्यान् । परेत । भावयति । 'अग्निहोत्रमिय॑ग्नि-होत्रम् । एताभिः । व्याहृतीभरिति व्याहृति-भः। उपेति । सादयेत्। यज्ञमुखमिति यज्ञ-मुखम् । वै। अग्निहोत्रमित्यनि-होत्रम् । ब्रह्म । एताः । व्याहृतय इति विआहृतयः । यज्ञमुख इति यज्ञ-मुखे । एव ।
सन्नहविरभिमन्त्रणेन तद्वैकल्यं प्रति पराभवनहेतुः क्रियत इत्यर्थः । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
हविरासादिन्यो व्याहृतयः ॥ विविधमाह्रियन्ते आनीयन्त इति व्याहृतयः । लोकत्रयात्मिकाः, विविधफलाहरणहेतुभूता वा । अनन्तरगतेः ' तादौ च ' इति प्रकृतिस्वरत्वम् । एताभिरग्निहोत्रहवि
For Private And Personal