________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपैता
319
rrrrrrow
प्रत्युत्पिपीतेतमुपास्यते युनमित्वा ब्रह्मणा दैव्येनेत्यहिष वा अग्नेर्योगस्तेने ॥ ३३ ॥ एवैनै युनक्ति यज्ञस्य वै समृद्धेन देवास्तुंवर्ग लोक
मायन् यज्ञस्य व्यूढेनासुरान्परातम् । उपेति । अस्यते। युनज्मि । त्वा । ब्रह्मणा। दैव्यैन । इति । आह । एषः। वै । अग्नेः। योगः। तेन ॥३३॥ एव। एनम् । युनक्ति । यज्ञस्य॑ । वै ।समृद्धेनेति सं-ऋद्वेन । देवाः। सुवर्गामति सुवः-गम्। लोकम् । आयन्न् । यज्ञस्य॑ । व्यूद्धेनेति वि-ऋहेन । असुरान् । परेत।अभावयन्। यत्।मे। अने। अस्य। यज्ञस्य । रिष्यात् । इति । आह । यज्ञस्य॑ । एव । तत् । समृद्धेनेति सं-ऋद्धेन । यजमानः । सुवर्गयेन शपश्लुः । 'उपसर्गादस्यत्यूयोर्वा वचनम् ' इत्यस्यतेरात्मनेपदम् । 'अनुदात्ते च' इत्यभ्यस्तस्याद्युदात्तत्वम्, 'तिङि चोदात्तवति' इति द्वितीयस्य गतेः अनुदात्तत्वम्, 'गतिर्गतौ' इति प्रथमस्य ।।
युनजि त्वेत्यग्नियोगः ॥ एष मन्त्रोग्नेर्योगः । अनियुज्यते बच. तेऽनेनेति करणे घञ् ॥
यज्ञस्येत्यादि ॥ यज्ञस्य यत्समृद्ध हविरादीनामन्यूनत्वम्, अन्यूनं वा हविरादि, तत्स्वर्गप्राप्तिहेतु । यत्पुनर्वृद्धं स्कन्नादिवैकल्यं तेनासुरान् पराभावयन्देवाः । 'यन्मे अग्ने' इत्यनेना
For Private And Personal