SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 80 www.kobatirth.org तैत्तिरीय संहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ४. मुषं मर्त्यांसः । अ॒स्माभि॑रु॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒ री॑षु॒ पश्य॑ ॥ ३४ ॥ * ज्योति॑ष्मतीं त्वा सादयामि ज्योतिष्कृते॑ त्वा सादयामि ज्योति॒र्विद॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मला For Private And Personal 1 उ॒षस॑म् । मत्यसः । अ॒स्माभिः॑ । उ॒ । नु चक्ष्येति॑ प्रति-चक्ष्या॑ । अ॒भू । य॒न्ति॒ि । ये । अ॒प॒रीषु॑ । पश्यान् ॥ 1 ३४ ॥ ईयुरेकान्न विशतिः (॥ ३३॥) ज्योति॑ष्मतीम् । त्वा॒ । सायामि॒ । ज्योति॒ष्कृत॒मति॑ ज्योतिः - कृत॑म् । त्वा॒ सद॒यासि॒ । ज्योति॒र्विद॒मति॑ ज्योतिः - विद॑म् । त्वा॒ । सा॒ाद्यामि॒ । भास्व॑तीम् । त्वा॒ । स॒यासि॒ । ज्वर्लन्तीम् । त्वा । साद्यामि॒ । म॒ल्म॒लाभव॑न्ती॒मति॑ मल्मला - भव॑न्तीम् । त्वा । सादयामि । दीप्य - * आदावेवंचिह्निता अनुवाकाष्षडप्यत्रानाम्नाता इति भट्टभास्करमिश्रैरुच्यते । । प्र॒त इति॑ । ते । I
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy