________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ३३.]
भट्टभास्करभाष्योपेता
79
उपयामगृहीतोस सूर्याय त्वा भ्राजैस्वत एष ते योनिस्सूर्याय त्वा भ्राज॑स्वते ॥ ३२ ॥ *आ प्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भर्वा नस्सप्रथस्तमः ॥ ३३ ॥ ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीउपयामगृहीत इत्युपयाम-गृहीतः। असि । सूर्याय । त्वा । भ्राज॑स्वते । एषः । ते । योनिः । सूर्याय । त्वा । भ्राजस्वते ॥ ३२ ॥
___ तरणिर्विशतिः (॥ ३१ ॥) एति । प्यायस्व । मदिन्तम । सोमं । विश्वाभिः । ऊतिभिरित्यूति-भिः । भव । नः । सप्रथस्तम इति सप्रर्थः-तमः॥ ३३ ॥
आ प्यायस्व नव (॥ ३२ ॥) ईयुः । ते । ये । पूर्वतरामिति पूर्व-तराम् । अपश्यन्न् । व्युच्छन्तीमिति वि-उच्छन्तीम् ।
*आदावेवंचिह्निता अनुवाकाष्षडप्यत्रानाम्नाता इति भट्टभास्करमित्रैरुच्यते ।
For Private And Personal