SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १२.] भटमास्करभाष्योपेता 343 दीर्घश्रुत्तम इन्द्रस्य धर्मो अतिथिः। आमासु पक्कमैरय आ सूर्य५ रोहतमः । इन्द्रस्य । धर्मः । अतिथिः। आमासु। पक्वम् । ऐर॑यः । एति । सूर्यम् । रोहयः । दिवि । ते यस्मिन्तिष्ठन्ति । स्वारुहस्स्वयमेव रोहन्ति विचरन्तीति स्वारुहः । साहितिको दीर्घश्छान्दसः । आदित्यपरतन्त्रा अपि स्वैरप्रवृत्तय इव वसन्तः भगवन्तमप्यास्थाय यस्मिन्वर्तन्ते । 'य थेति पादान्ते' इति सर्वानुदात्तो यथाशब्दः । पुनरप्यादित्यो विशेष्यते--ऋषिर्द्रष्टा सर्वस्य त्रैकालिकस्य लोकसाक्षी । दीर्घश्चत्तमः प्रथितकीर्तितमः । ईदृशो महाभागो धर्मः आदित्योपीन्द्रस्यातिथिः अर्थित्वेन पार्श्वमागच्छति, इन्द्रनिसृष्टेनोदकेन वार्थी भवति,* दीप्यते वा पूज्यत्वेन । हशब्दः खल्वर्थे । तस्मादेवं महानुभावः इन्द्रोस्मभ्यं ब्रह्मवर्चसं ददात्विति ॥ तत्रैव याज्या-आमास्विति पथ्याबृहती, तृतीयपादस्य द्वादशाक्षरत्वात् ॥ आमास्वतप्तासु भूमिष्ठास्वप्सु पक्कं परिणतं दिवि नवमासधृतं पक्कवदुदकमैरयः प्रेरयसि हे इन्द्र त्वं सूर्य च दिव्यारोहयः आरोहयसि आसमन्तादारोग्य प्रकाशयसि । 'प्राणो वा इन्द्रः' इति प्राणवृत्तिभंगवा नुदेति । इदानी प्रत्यक्षवदिन्द्र उच्यते--धर्म न प्रवर्ग्यमिव सामन् साम्नि सामविषयाभिस्सुवृक्तिभिः, सुष्टु शोभनं वा आवृज्यते याभिस्स्तुतिभिस्तास्सुवृक्तयः । 'मक्तिन्व्याख्यान' *म-...निसृष्टेनन[...ष्टेनोदकेन]वाऽवति. म-...वृत्तिर्भवा. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy