SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 182 तैत्तिरीयसंहिता [का. १.प्र. ५, पश्यतेडास्स्थ मधुकृतस्स्योना मा विशतेरा मदः । सहस्रपोषं वैः पुष्यासम् ॥ २३ ॥ मयि वो राय श्रयन्ताम् । तत्सवितुर्वरेण्यं भर्गों वः । पश्यामि । रायः । पोषेण । मा। पश्यत । "इडाः । स्थ। मधुकृत इति मधु-कृतः । स्योनाः। मा। एति । विशत । इराः । मदः । सहस्रपोषमिति सहस्र-पोषम् । वः । पुष्यासम् ॥ २३ ॥ माय । वः । रायः । श्रयन्ताम् । “तत् । सवितुः। मि । यूयमपि रायो धनस्य पशुहिरण्यलक्षणस्य पोषेण मां पश्यत । पूर्ववत्सत्वस्वरौ ॥ _इडास्स्थेत्यादि अनुष्टुप् ॥ इडाः अन्नं स्थ तद्धेतुत्वात्ताच्छब्द्यम् । मधुकृतः मधुसदृशस्य कृतः कर्व्यः उत्पादयित्र्यः । उक्तञ्च'एतद्वै देवानां मधु यहृतम् ' इति 'एतद्वै मधु दैव्यं यदाज्यम्, इति च । ता यूयं स्योनाः सुखभूताः मामाविशत । इराः क्षीराद्यन्नाद्यात्मिकाः मदः मदयित्र्यः देवानां मनुष्याणां च हर्षयित्र्यः। मदेय॑न्ताक्विप् । 'बहुळं संज्ञाछन्दसोः' इति णिलुक् ॥ सहस्त्रपोषमिति* व्याख्यातम् ॥ "आहवनीयमुपतिष्ठते-तत्सवितुरति गायत्र्या ॥ तत्तस्य 'सु *सं. १-५-६.३ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy