SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 42 तैत्तिरीयसंहिता का. १. प्र. ४. मच्युतक्षितम एष ते योनिमय त्वा वैश्वानराय ॥ १४ ॥ मधुश्च माधवश्च शुक्रश्च शुचिश्च इत्यच्युतक्षित्-तमः । एषः। ते । योनिः। अग्नये। त्वा । वैश्वानराय ॥ १४ ॥ मूर्धानम्पञ्चत्रिशत् ॥ १३ ॥ 'मधुः । च । 'माधवः । च । शुक्रः । च । त्यस्थाल्यादीनां मध्ये ध्रुवतमस्त्वमसि । अच्युतानामच्युतस्थानानां मध्ये अच्युतक्षित्तमस्त्वमसि । अच्युतं स्थानं क्षियति निवसतीति क्विप् । यहा-अच्युतानां स्थानानां मध्ये यदच्युतमतिशयेनाच्युततमं निषेवते इति अच्युततमक्षिदिति यावत् ब्रूयात्तावदच्युतक्षित्तम इति । तत्र सामर्थ्यादुपसर्जनातिशायने तमप्प्रत्ययः, छान्दसो वा । ईदृशस्त्वमसीत्यधिवादः ।। एष ते योनिरनये त्वा वैश्वानरायेति सादयति ॥ इति चतुर्थे त्रयोदशः. 'अथ ऋतुग्रहास्त्रयोदश । तेषां ग्रहणमन्त्रास्त्रयोदशैव*यजूषि। तत्र तेषामन्त्यस्य पुररत दुपयामत्वमाम्नायते 'उपयामगृहीतोसि *ख-दश ये च. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy