SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु . (४६) ४० . ] www.kobatirth.org भट्टभास्करभाष्योपैता Acharya Shri Kailashsagarsuri Gyanmandir वाज॒सात॑मे॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो रास्व सुवीर्यम् । अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृ॒णोत्व॒यं मृर्धः पुर एंतु 123 I त्वाम् । अ॒ग्ने॒ । वाज॒सात॑म॒मिति॑ वाज- सात॑मम् । विप्रा॑ः । व॒ध॒न्ति॒ । सुष्टु॑त॒मिति॒ सु - स्तु॒त॒म् । सः । नः॒ः । रा॒स्व॒ । सु॒वीर्य॒मति॑ सु॒वीर्य॑म् । "अ॒यम् । न॒ः । अ॒ग्निः । वरि॑वः । कृ॒ण॒तु । अ॒यम् । मृध॑ः । “अग्नये वाजसृते पुरोडाशमष्टाकपालं निर्वपेत्सङ्ग्रामे संयत्ते*, इत्यस्य पुरोनुवाक्या — त्वामने वाजसातममिति गायत्री ॥ हे अग्ने त्वां वाजसातमं वाजस्यान्नस्य सम्भक्तमम् । सनोतेः 'जनसनखनक्रमगमो विट्,' 'विनोरनुनासिकस्यात्' इत्यात्वम् । सुष्टुतं सर्वैस्सुष्ठु स्तुतम् । यद्वा — सुष्ठु स्तुतो यथा भवसि तथा त्वां विप्रा मेधावनो वर्धन्ति स्तुतिभिस्त्वां वर्धयन्तीत्यर्थः । ' बहुलमन्यत्रापि ' इति णिलुक् । यहा - 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाणिलोपः । स्तौतेः कर्मणि निष्ठायां ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वं, ' उपसर्गात्सुनोति' इत्यादिना षत्यम् । स त्वं नः अस्मभ्यं सुवीर्यं शोभावीर्यं धनं वाजलक्षणं रास्व देहि । व्यत्ययेनात्मनेपदम् 'वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ For Private And Personal " तत्रैव याज्या - अयं न इति त्रिष्टुप् ॥ व्याख्याता चेयं ' त्वं सोम " इत्यत्र । अयमनिरस्माकं वरिवो धनं कृणोतु | *सं. २-२-४. †सं. १–३–४९.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy