SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २८.] भभास्करभाष्योपेता 73 त्नीवास्सदेवेन त्वष्टा सोम पिब स्वाहा ॥ २८॥ हर्रिरसि हारियोजनो हाँस्स्थाता 'अग्ना३३ । पत्नीवा३ इति पत्नी-वा३: । सजूरिति स-जूः । देवेन । त्वष्ट्रा । सोम॑म् । पिब । स्वाहा ॥ २८॥ बृहस्पतिसुतस्य पञ्चदश ॥ २७ ॥ 'हरिः । असि । हारियोजन इति हारि अथ द्वितीया-हे अग्ने पत्नीवन् देवेन त्वष्ट्रा सजूः समानप्रीतिः । नास्य पानेन्वयः । 'ससजुषोः' इति रुत्वम् । सोमं पिब । द्वौ प्रत्येकमुच्येते । स्वाहा स्वाहुतमिदं तवास्तु । 'देवा वा इतइतः पत्नीः '* इत्यादि ब्राह्मणम्, 'स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणः '* इत्यादि च ॥ इति चतुर्थे सप्तविंशः. 'हारियोजनं गृह्णाति-हरिरसीति ॥ सोम एवोच्यते । हरिरिन्द्रः स एव त्वमसीतीन्द्रात्मना सोमस्स्तूयते । यहा-हरिहर्ता अभिमतानां श्रेयसामाहर्ता त्वमसि । हारियोजनः, हरिः अश्वविशेषः योजनो वाहनं यस्य स हरियोजनः इन्द्रः, तस्य स्वभूतः *सं. ६-५.८. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy