________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २८.]
भभास्करभाष्योपेता
73
त्नीवास्सदेवेन त्वष्टा सोम पिब स्वाहा ॥ २८॥
हर्रिरसि हारियोजनो हाँस्स्थाता 'अग्ना३३ । पत्नीवा३ इति पत्नी-वा३: । सजूरिति स-जूः । देवेन । त्वष्ट्रा । सोम॑म् । पिब । स्वाहा ॥ २८॥
बृहस्पतिसुतस्य पञ्चदश ॥ २७ ॥ 'हरिः । असि । हारियोजन इति हारि
अथ द्वितीया-हे अग्ने पत्नीवन् देवेन त्वष्ट्रा सजूः समानप्रीतिः । नास्य पानेन्वयः । 'ससजुषोः' इति रुत्वम् । सोमं पिब । द्वौ प्रत्येकमुच्येते । स्वाहा स्वाहुतमिदं तवास्तु । 'देवा वा इतइतः पत्नीः '* इत्यादि ब्राह्मणम्, 'स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणः '* इत्यादि च ॥
इति चतुर्थे सप्तविंशः.
'हारियोजनं गृह्णाति-हरिरसीति ॥ सोम एवोच्यते । हरिरिन्द्रः स एव त्वमसीतीन्द्रात्मना सोमस्स्तूयते । यहा-हरिहर्ता
अभिमतानां श्रेयसामाहर्ता त्वमसि । हारियोजनः, हरिः अश्वविशेषः योजनो वाहनं यस्य स हरियोजनः इन्द्रः, तस्य स्वभूतः
*सं. ६-५.८.
For Private And Personal