SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 72 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता बृह॒स्पति॑सु॒तस्य त इन्दो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं गृह्णाम्यग्ना ३३ प - [का. १. प्र. ४. 'बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ सु॒त॒स्य॒ । ते॒ । इ॒न्द्रो॒ इति॑ । इ॒न्द्रि॒याव॑त॒ इतो॑न्द्रि॒य - व॒त॒ः । पत्नी - वन्त॒मति॒ पत्नी॑व॒न्त॒म् । ग्रह॑म् । गृ॒ह्म॒ामि॒ । For Private And Personal " 'उपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति — बृहस्पतिसुतस्येति ॥ उत्तरया जुहोति । तत्र प्रथमा त्रिपदा गायत्री, द्वितीया द्विपदा षोडशाक्षरा स्वाहाकारान्ता स्वयं यजुः । तत्रामा ३३ पत्नीवा३ इत्युभयत्रापि ' दूराद्भूते च ' इत्युदात्तप्लुतः, एचोप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्योत्तरस्येदुतौ ' इति पूर्वस्य प्लुतविकार इकारः । स च छन्दस्सङ्ख्याने नाद्रियते, उत्तरस्य पत्नीवा इत्यस्य ' मतुवसोः ' इति रुत्वम्, द्वयोरपि षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, द्वितीयस्यापि पूर्वस्याविद्यमानत्वात् लुतस्योदात्तस्यासिद्धत्वात् वर्ज्यमानस्वरेण निवृत्तिः । तत्र बृहस्पतिसुतस्येति प्रथमा व्याख्यायते । सोम उच्यते । इन्दो सोम ते तव बृहस्पतिसुतस्य बृहस्पतिना ब्रह्मणैव सुतस्य । यद्वा — बृहतो महतो यज्ञाख्यस्य कर्मणः पत्या पालयित्रा यजमानेन सुतस्याभिषुतस्य । 6 तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्, पूर्वपदं च वनस्पत्यादि, तस्यच सुद्धरावुक्तौ तत्र वृत्तिविषये बृहच्छन्द आद्युदात्तः । इन्द्रियावतः वीर्यवतः । ' मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ' इति दीर्घः । तवैकदेशेन पत्नीवन्तं ग्रहं गृह्णामि । 'छन्दसीर:' इंति मतुपो वत्वम् ॥
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy