SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १.] www.kobatirth.org भट्टभास्करभाष्योपेता राया कृध्यधि॑ दा॒त्रे वो॑च॒ विष॑णे वी॒ीडू स॒ती वी॑डयेथा॒मूर्ज॑न्द॒धाथामूज॑म्मे धत्त॒म्मा वाँ हि‍ सिम्मा दा॒त्रे । वो॒च॒ः । "धिष॑णे॒ इति॑ । वीडू इति॑ । स॒ती इति॑ । वी॒ड्ये॒धा॒म् । ऊर्ज॑म् । धा॒था॒म् । ऊर्ज॑म् । मे धत्तम् । मा वाम् । हिसिम् । मा । Acharya Shri Kailashsagarsuri Gyanmandir " धीत्युक्तम्, कस्मात्पुनरेवं क्रियत इत्याह--दात्रे चरुपुरोडाशादीनि देवेभ्यो ददते धार्मिकाय यजमानाय अधिब्रूहि अधिकं ब्रूहि एतत्पक्षपातेन ब्रूहि । यद्वा-स्वामित्वेन वचन - मधिवचनं तत् सर्वदा कुर्वस्मै यजमानाय । बहुलं छन्दस्य माङ्योगेपि ' इत्यडभावः, 'छन्दसि लुडडिट:' इति लुङ् । यद्वा — द्युप्रभृतिषु स्थितं तेज एकत्र सम्भृत्य तेन यजमानस्याभिमतं साधयेति । तत्सर्वथैव मया क्रियत इति यजमानाय ब्रूहि । अध्यागच्छेत्यादिवदधिरनर्थकः । ' एभ्य एवैनं लोकेभ्यस्सम्भरति ' ** इति ब्राह्मणम् ॥ +ख - राधकाय. ख - व्री. ST - सम्बन्ध्य तेन ख- सम्भृतवतो. +क-कर्म. 7 अधिषवणफलकेभिमृशति धिषणे इति त्रिपदया विराजा । हे धिषणे सोमं चर्म वा धारयितुं धृष्टे ।' धृषेर्धिष च संज्ञायाम् ' इति क्युप्रत्ययः, आमन्त्रिताद्युदात्तत्वम् । ईदृश्यौ अधिषवणफलके युवां वीडू विष्टब्धे दृढे ! ! अपि सती सत्यौ । ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । वीडयेथामात्मानं सं ++ख-विष्वग्धृढे. ख -- स्वत्वेन वचन, ग-स्वाधीनवचन. ख - दि. **सं. ६-४-४. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy