________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८. ]
www.kobatirth.org
भभास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
प॒शवो॒ वै रे॒वतो॑ प॒शूने॒वात्मन्त्र॑मयत इ॒हैव स्ते॒तो माप॑ गा॒त्या॑ह॒ ध्रुचा ए॒वैना॒ अन॑पगाः कुरुत इष्टकचिद्वा अ॒न्यो॑ग्निः प॑रा॒चि॑िद॒न्यस्सप्र॑हि॒तानि॑
199
1
1
दे॒वः । प॒शून् । ए॒व । आ॒त्मन् । र॒मय॑ते॒ । इ॒ह । ए॒व । स्त॒ । इ॒तः । मा । अपेति॑ । गा॒त॒ । इर्त । आह् । 'ध्रुवाः । एव । ए॒नाः । अन॑प॒मा॒ इत्यनंप-गाः । कुरुते । इ॒ष्टा॒क॒चिदिती॑ष्टक - चित् । वै । अन्यः । अ॒ग्निः । पशुचिदिति॑ि पशु-चित् । अ॒न्यः । • स॒द्वि॒तेति॑सं - हि॒ता । अ॒सि॒ । वि॒श्व॒रू॒पीरिति॑ विश्व – रू॒पीः । इति॑ । व॒त्सम् । अ॒भीति॑ । मृ॒श॒ति॒ ।
1
तौ
बहुळम् " इति सम्प्रसारणम्, 'वाच्छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । रेवतीशब्दः पशूनां संज्ञात्वेनाजहत्स्वलिङ्ग एव पशुषु वर्तते ॥
'ध्रुवा नित्याः अनपगाः अनपाक्ताः ॥
इष्टकचिदित्यादि ॥ इष्टकाभिश्रीयत एकोऽग्निः । ' इष्टकेषीकामालानाम्' इति ह्रस्वत्वम् । पशुभिरेकोनिश्रीयते । तत्र
For Private And Personal
*' इष्टकेषीकामालानां चिततूलभारिषु' इति सूत्रे अदन्तचितशब्दस्यैव पाठात् कथमत्र तेन ह्रस्वत्वमिति चिन्त्यमिदम्,